SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरीयखरडे बासतिवादः । समवायिदेशोत्पत्तिकले भति स्वभिन्नत्वं, इत्यञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येकपदार्थानां क्रमिकस्मृतिः मैयासत्तिः, न त्वषयबोधाव्यवहितपूर्ववर्तिसमशास्त्रम्बनरूपोपस्थिति:(१)। अत एवामतिज्ञानं हेतुः प्रत्येकपदजन्यप्रत्येक्रपदापस्थितीनामाश विनाशिनीनां युगपंच्छाब्दयोधपूर्वमसम्भवेन स्वरूपाद्धेतुत्वासम्भवात्। न चैवं दण्डौ कुण्डली वासखो देवदत्त इत्यादावेज विशयक-नानाविशेषणका-. नयबोधयले श्रामत्त्यभावप्रमशः तत्र विशेषणोपस्थितेर्विशेषणामरोपस्थित्था व्यवधानादि ते वाच्यं । प्रकृतान्वयबोधाननगणो यः स्वध्वंसाधिकरणक्षणस्त भिनलम्य मान्यवधामधटकीभूतमात्यन्तदलार्थलात्, विश्:घणान्तरोपग्थितिजप न प्रकृतान्चयबुवागणः, अमनशुगत्वञ्च फन्नयलकल्यं याद गया गणश्यवधानेऽपि अन्वयबोधोउनुभवसिद्धस्त लत् जण भिन्नक्षणायना नन गावकप वात् । अत एव गिरि कमियादी भकादि पदापिस्थितिक्षणो यत्र वैकपदार. णानन्तरं चिरतर विलव्यापर पदमुन्नत तक व्याधायकक्षणोऽपि चाननगुणा: तत्रालयबोधानुत्पात रिति तदभयत्र जामत्तिः । न चैवं यत्र पदोपस्थिनियंतधानेन पदार्थोपा यतिसाव्यवधानेन तत्राप्यासत्यापप्तिरिति वाच्यं । नत्पदोपमियत्यावहिततपदोपहिनिनन्यायास्तत्यदार्थोपस्थिते रयाधानेन तत्पहायपि म्यिनि: उत्पददय. जन्य तत्पदार्थयोरवयबोधे अतिरिति विवजण चात् । एवञ्च यन पदोपस्थितिरष्यवधानेन प्रदायोपरियति व्यवधानेन, यत्र वा पदार्थोपस्थितिरव्यवधानेन पदोपस्थितिश्च व्यवधानेन सत्रोभ(१) मालम्बोम्यतरे कतया स्व भन्नालाभावादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy