SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ...PINE पखिते पोधात. पूर्व विरविनष्टत्वात् । नायेतनमान • कारणं मानाभावात् । पक्षितिज्ञामविलम्बाच्छाब्दबोधकिया। भानुभविकः । न च देवाददृष्टादिना पदार्थस्मती पदजन्यमानेक भावबोधोदयात् तज्ज्ञानस्यापि हेतुत्वमिति वाचं। हत्या पदजन्यपदार्थोपरिखतेः स्वरूपसत्त्या हेतुत्वात नद्धमे माव्दवोधाभावात् अव्यवधानोगवैयाह । न चैतद्धमानन्तरं गादानुभवदर्शनादेव सज्ञाम हेरिति वाच्यं । म हि यत् करे यदुत्पत्तिदेव तस्कारणं, घटायर्वाहतपूर्ववर्जियावत्पदाधीमामेव घटरेतुल्लापतः । च पदजन्यपदार्थोपस्थितो अव्यवहितलाव्यवहितपदजन्यवयोः संशये অনিল-শনিসকলি ঘ যানীখালদন্সিী हेतुः तयोः प्रतिबन्धकत्वकन्यने गौरवादिनि वाध्य । सात्यादिशानसत्त्वे व्यवहितपदजनालग्रहेऽपि प्रादधौदर्भमादभुत्पनेरेवासिद्धेः। न चैवं व्यवहितएर कदम्यात्मकोकादौ योजनया कवितायामेवान्वयबोधो में वन्यथत्यय किं वोअमिति वाच्यं । योगमायाम्नात्पर्य्यग्राहकला, अण्व यस्य योजनां विमेव तात्पर्ययहस्तस्य न योजनापेक्षा एतेन(अन्वयप्रतियोगिपदं तदुपस्यापकपदपरं भथाच तद पम्यापकपदोपशिलाध्यवधानेन सदुपस्थापकपदोपस्थितिस्तयोरामक्तिः, न तु पदार्थोपस्थितीनामयवधानमपेतिमिति केषाञ्चिन्मतमपातं । वक्ष्यमाणान्योन्याश्रयमहानुथिनेच ११) अव्यवधानेन पदभन्यपटापस्थितेरासमिविया पान्दमोहे 21
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy