SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ -.. . m y समालम्बनपदोपस्थितिमादाय सर्वपास्या:(4) - मावेनासबानासक"विभागण्याचातापलेच न च भेदगर्भमन्यवधानं विवक्षणीयं, प्रागु दोषानुहन्ते:(२) एतज्ज्ञानस्य धरूपेण कारणले मामाभावाचा ___ोपितु अव्यवधानेमेति विशेषणे तौथा, अषयप्रतियोगिথৰ অনিষীবিল ক্লিনিক্সাবিনি সুৰক্ষা সমিयोग्युषस्थापकचम्दपरं, तथाच नापदार्था तितापदार्थमाश्दमुखौ तपदे तत्पदास्यवधानमाभत्तिः, न तु उपस्थितीमामव्यवधार्थ विवक्षितं, मौ निचोकादौ त सिण्यादिरूपदोषविशेषादध्यवधानभ्रमेणवथकोधः । न चैनं लोकादौ योजनथायव्ययोधी न स्यात् बमा इदं व्यवधानेनोचरितमिति विशेषदर्शनेन भभासम्भवादिति वाच। योजनयोपम्मितवाक्यान्नरादेव तान्वयदोधा न सु शोकादिनः, अव्यवधानधाननुगुणणेम भेदाभेदमाधारणं सपरसाधारणच निर्वाच्य) तेनैकलडाघुपस्थापितयोः कनि-वर्तमानखाचोरग्बोधेऽपि म काप्यमुपपत्तिरित्याः । तदप्यमत्, वच्छमाणान्योन्याचाहानुत्थितेः तात्पर्यादिडानमत्त्वेऽयवधामभानाभाনঃখি মালকিনা ? .. .. (१) एकादुपस्याप्यकति-वर्तमागत्वयोरन्धरबोधस्यले व्याप्नेरियादिदोष सामादित्यर्थः। (२) शादियोधाननुगुणा वध्वंसाधिकरणान्यत्वे सति खपागभावाधिकरण समसमभावावधिकरण या पक्षादय छेदेनोत्पत्तिकावं न तु मेद गर्भमिति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy