SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ যুহাত্তান্তীয় মলিনাগাত। ইং नित्यत्वमिति चेत्। न। तारत्व-मन्दत्वयोरुत्कर्षापकर्षयोर्गकारे पूर्वन्यायेनासिईः सिद्धौ वा जातिसकरभयेनोत्कर्षापकर्पयोजात्योः रसत्व-शब्दत्वव्याप्ययोर्नानात्वेन र सशब्दसाधारण्याभावात् । अतएव सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकसामान्यमुत्कर्षः तत्प्रतिबध्यसाक्षात्कारविषयतावच्छेदकसामान्यमपकप इति साधारणो हेतुरपास्तः । तारवादेर्गकारजातित्वासिद्धेः । साधनावच्छिन्नसाध्यव्यापकमूर्तगुणत्वस्याश्री अनुमितानुमाने गौरवादाह, 'अत एवेति, 'अनितालभिति, शब्दे माधनीयमिति शेषः। 'माधारण्येति, तथाच शब्दवत्युत्कर्षाएकर्षघटितव्याप्तिरेवासिद्धेति भावः । ‘भजातीयति. अन हेतुदये नात्पर्य, गगन-परमाणपरिमागवृत्तिजात्योनिम्कप्रतिबन्धकतावच्छे दकत्व-प्रतिवध्यतावच्छेदकत्वयोरस त्वेन व्यभिचाराभालादभयानो प्रयोजनविरहादिति छ । श्रम तमात्रवृत्तिनियादी) माध्याव्यापकतया 'माधनावच्छिन्नेति, ददश्च मनिहित हेतु दयापेक्षया 'अन्यथा सुखादौ कर्मणि च मागाव्यापकतापातात्, “गपाणदश्च समवायेन मूवत्तितालाभाय, ध्वनिश्च वायुममें दनि मनेनेदमिति न ध्वनौ माध्यायापकता. 'भौति श्रोबायाश्चमणत्वम्येत्यर्थः, मातः श्रोषमयोगादौ व्यभिचार:. ध्वनिभिभावत्वावच्छिन्न ....... .. ... . .. (१) अत्तिमात्रहित्वादातिति ख.
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy