SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २६२ तत्त्वचिन्तामणी उत्कर्षवये मति अपकर्षवत्त्वात् माधुर्यवत् श्रतएवापरममहत्त्वे व्यभिचारवारणाय विशेष्यं, परमाणुपरिमाणे महत्त्वापेचयापकृष्टे व्यभिचारवारणय सत्यन्त। न च तथापि परमाणेरणत्वस्थ व्यणुकाणुत्वापेक्षयोत्कृष्टत्वात्तद्दोषतादवस्थ्यमिति वाच्यं । अपकर्षपदेन स्वाश्रयसजातीयप्रतियोगिकापकर्षम्य विवक्षितत्वात् स्वपदमपकर्षपरं, माजात्यञ्च गुणत्वव्याप्यव्याष्यजात्या(१) । न चैवं मात्यन्तवैयर्थमिति वाच्यम् । अग्निम्पशापेक्षयाऽत्यन्तापकृष्टे गौमोमाद्यारमकपरमाणुगतोषा स्पर्श व्यभिचारवारकत्वात् । खाश्रयसमानाधिकरणद्रव्यविभाजकोषाधिमहत्तित्वन सातौयं विशेषकोयं तेन शर्करार सादापेक्षयापकृष्ट तण्डलादिरमाद्यपेक्षया चोलाष्टे जन परमाणुरसादौ न व्यभिचार: जलरभापेक्षया तत्रापकर्षदिरहात्, स्वपदमपकर्षपरं। यदि च परमाणुपरिमाणे यणकपरिमाणापेक्षयापि नोत्कोऽस्ति कित्त्वपकर्ष एव तस्यात्यन्तापकृष्टत्वेन सुप्रसिद्धत्वात् अधिकदेशव्यापकत्वेनैव परिमाणस्योस्कृष्टत्वमिति गुणकिरणान्यामाचार्येर भिहितत्वास. तदा तु सजातीयेत्यनुपादाय तादृशोपाधिमन्तिप्रतियोगिकत्वेनापकर्ष एव विशेषणीयः । केचित्तु प्रत्यक्षत्वे मतोत्यनेन विशेषणाध परमाणुपरिमाणदौ व्यभिचारः। न च मत्यन्तवैयथ्य, हेतुदये तात्पर्य्यात्. किन्नत्कर्षवत्त्वषटिन हेतौ प्रत्यक्षं वहिरिन्द्रियजत्वेन विशेषणीयमत श्रात्मपरिमाणम्य प्रत्यक्षवेम न तत्र व्यभिचार इति प्रातः । (१) महत्वन्य परिमाणत्वेन सजातीयत्वेऽपि तद्याप्या गत्वादिभात्या ग तथात्यं तच याक एवेति तदपेक्षयापकर्षसति मावः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy