________________
शब्दाख्य तुगेयखण्डे शब्दानित्यतादादः ।
३१
शष्कुलीत्व गन्द्रियो पनौतवायुधम्र्मेौत्पतेरुपाधित्वं सम्भवति । न च वायोरप्रतीतिः, उत्पन्नत्वेनैव सत्प्रतीतेः लोहितत्वेनेव जवाकुसुमस्य स्फटिके । अस्तु वा प्रागनुपलभ्यमानत्वे सति उपलभ्यमानत्वेन उत्पन्नस्य सादृश्येन स्मृतोत्पत्तिमत्वारोपः । न चैवं घटादावपि नोत्पत्तिः सिद्धयेदिति वाच्यम् । कुलालव्यापारानन्तरमनुभूयमानघटस्य तद्यापारात् प्रागनुभूयमानेन घटेन नाभेदोभासते किन्तु भेद वेति तच प्रागसत्वे स सिध्यति, गकारे तुत्पत्तिप्रतीत्यनन्तरं कण्ठतास्वादिव्यापारात् पूर्व्वमनुभूयमानगकारेण भेदपत्ययात् () दौपवत् म व्यञ्जक एव । अथ शब्द उत्पद्यते श्रारोपपत्वादिति भावः । तर्हि तुमन्यायनयोत्पलापि
सम्भवतीत्या, 'नहति, उपाधिलमिति श्रारोप्यमित्यर्थः, तथाच विनिगमकाभावादुत्पत्तिमत्त्वं मन्दिग्धमिति भावः । अनुसूयमानारोपं निषेधति, 'न पेति, 'स्फटिक इति तादात्म्यमेति शेषः । मनु तदानौं नियमतो वायोस्तारत्वेनानुभवकल्पने त्वानुभवप्रतिबन्धकदोषकन्पनेच मानाभावो गौरवश्चेत्यत श्रा 'अस्तु वेति, सभ्य विना तादृशधरमिवेति भावः । 'म' कण्ठतास्वादिव्यापारः, 'व्यचक एव' शब्दस्य व्यवक एव, उत्कर्षोत
(१) अभेदप्रत्यभिज्ञानादिति ख०, ग० । (१) सन्दिग्धासिद्धमिति भाव इति सः ।