SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सचिननामी नौतस्य श्रोत्रेणारोपः श्रोषेणैव या तारत्वग्रहोऽपौत्युक्तं उत्पत्तिमत्वञ्चासिद्धं तत्प्रतीतेः श्रुतपूर्वोऽयं गकारइति प्रत्यभिज्ञामबाधितत्वात् । ननु प्रत्यभिज्ञेव तया बाधिता गत्वजात्यौपाधिकोऽभेदप्रत्ययो गकारे सम्भवतीत्युक्तमिति चेत्, न, गत्व जातेरसिद्धेः भेदे भासमाने यभेदप्रतीतिर्णातिमालम्बते। न च गकारभेदप्रतीतिरस्ति, तारत्व-मन्दत्वे अपि न भेदहेतू य एव तारः स एवेदानौं मन्द इति प्रत्यभिज्ञानात, गकागनित्यवेपि तथा सम्भवतीति चेत्, तर्हि नित्यत्वेऽपि कर्णखमतेऽन्यथाख्यातेरभावात् । 'तोति उत्पत्तिप्रतीत्येत्यर्थः, 'पाधितेति व्यत्यभेदविषयलेन बाधितेत्यर्थः, न व्यक्त्यभेद विधयेति यावत्, किन्ताई तम्या विषय दूत्यत आह, गिलेति, 'गत्वजात रिति गकारस्यैकत्वेनैकव्यक्तिमा वृत्तित्वादिति भातः । नन जातेर मिडावष्यभुगतधर्मान्तरमभेदप्रत्यभिज्ञाविषयः स्यात् यद ग्रहे कोलाहम्लधीरित्यतो दोषानरमाह, ‘भेद इति, 'भाममाने' अनुभवसिद्धे, अन्यथा घटादिव्यक्तभेदप्रत्यभिज्ञानमपि दत्तमलाञ्चलि(१) स्यादिति भावः । ननु तारत्वादिविरुद्धधर्मेण भेदोऽनुमेय इत्यत श्राह, 'तारवेति, भेदहेब' भेदानुमापको, कचित् तथैव पाठः, ‘य एवेति, तथा विरुद्धत्वाभावाच भेदलिङ्गत्वमिति भावः । ‘गकारानित्यत्वेऽपि' गकारस्योत्पत्तिमत्त्वेऽपि, 'तथेति व्यक्त्यभेदप्रत्यभिजेत्यर्थः, (२) घटादिव्यत्यभेदप्रत्यभिज्ञानेऽपि दकमला भिरिति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy