SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयखगळे शब्दानियतावादः। . ३८ तथा दर्शनात्, चक्षुर्वा न पार्थिवरूपग्राहकं अपार्थिवेन्द्रियत्वात् रसनवत् इत्याद्यपि स्यात्। अथ योग्योयोग्येन गृयते स्वगुणः पर गुणो वा, योग्यता च फलबलेन कल्परते, तर्हि श्रोत्रस्यापि वायुधर्मग्रहे तुल्यं । न च तारो गकार इत्यत्र वायोरप्रतौतिः, वायुत्वेनाप्रतीतावपि तारवादिनैव तत्पतीतेः, यथा अमित्वेनाप्रतीतायपि अयोगोलके लोहित इति प्रतीतिः । ननु वायु-शब्दयोक्त्वचा श्रोत्रेण वा ग्रहे केन तारोऽयं गकारइत्यारोप इति चेत्, न, उभयेन्द्रियग्राययोरसंसर्गाग्रहात् संसर्गव्यवहारः। अस्तु वा त्वगिन्द्रियोप 'तथा दर्शनादिति स्वगुणाग्राहकत्वदर्शनादिनार्थः, 'न पार्थिवरूपेति, रसनादेः पृथिवीममवेतमत्तायाहकतया व्यभिचारवारणाय रूपपदं, तच रसेतरगुणपरं, अतएव घ्राणों यभिचारतार णाय हेतावपार्थिवे ति, त्वचः पचममतया(१) व्यभिचागे न दोषाय, त्वगग्राह्यत्वेनापि वा गुणो विशेषणीयः । 'न नेति, न्वक् च वायुग्रहं विना न तद्वृत्तिजातियहसमर्थति भावः । त्वचा तारत्वग्रहपत्रे ददं, ९, "वायबेनेति, वायुत्वस्य तन्मते त्वचो योग्यत्वेऽपि दोषादग्रहाति भावः । त्वचा तारत्वग्रहपक्षे गश्ते, 'नन्विति, परमनाह, 'अस्तु वेति, (१) प्रतिबन्धिमुद्रया तत्रापि नम्य माध्यमिति भावः ! (१) अन्यथा वायग्रहापे ना न म्यात् ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy