________________
सत्यचिन्तामणौ भासन्ते दर्पणधा इव मुखादौ तद्ग्रहणच स्पर्शपुरस्कारेण कर्णशष्कुलोत्वगिन्द्रियेण तार-मन्दजनकवायूनां त्वयाप्युत्कर्षापकर्षस्योद्भूतस्पर्शस्य च स्वीकारात् श्रौत्रेणैव वा । चक्षुगदेर्यन्न वायुधर्मग्रहस्तचायोग्यत्वभुपाधिः, अन्यथा श्रोत्रेण स्वगुणे न गृधेत इन्द्रिये
ककारमाधारणताराकारानुगतप्रत्यक्षानुपपत्तिप्रसङ्गादिति भावः । न. चैवं गत्वादिकमपि वायुधोऽस्तु तारबादिवत् वर्णस्खेकएवास्तु लाघवादिति वाच्यं। य एव गकारस्तार श्रामौत् सएवेदानौं मन्द इतिवन्ककारादौ गकारादित्वेन प्रत्यभिज्ञाविरहान प्रत्यत ककारागकारोऽन्य इत्यादिप्रतौतेरिति पदयं । 'स्पर्शपुरस्कारेणेति स्पर्श विषयौ कत्येवेत्यर्थः, 'कर्णति कर्णावल्यवच्छेदेन स्वगिन्द्रियमविकर्षणेत्यर्थः, यथा चचुस्तिकावच्छिन्नत्वगिन्द्रियनिकर्षस्यैव धूमस्पर्शग्राहकत्वं तथा कर्णनष्कुल्यवच्छिन्नत्वगिन्द्रियनिकर्षस्यैव तादृशस्पर्शग्राहकत्वमिति भावः। अत एवान्यावच्छेदेन त्वगिन्द्रियमनिकर्षण न तद्ग्रहणमिति। 'उत्कर्षति, अन्यथा कार्य्यवेजात्यं न स्यादिति भावः । 'उद्भूतस्पर्शस्येति, त्वच रामुद्भूतस्पर्मस्य वायोः जम्दाजनकत्वादिति भावः । नन्वेवं कुष्ठाद्युपहतत्वचा तन महोत(१) तारं स्पशामौत्यनुव्यवसायापत्तियेत्यत पाह, 'प्रोजेणैवेति, 'तद्पाहणमित्यनुषज्यते, 'अन्यथेति महचारदर्शनमाचात् कल्पने रत्यर्थः,
(१) कर्णावनिकुठाद्यपहतत्वचा ग्रामास्वं न स्यादिति ख.।
..