________________
प्राब्दाख्यतुरायगढ़ शब्दानित्यतावादः ।
३७
भवात् तयोर्भेदः न हि तदेव तदभिभावकं तस्यैव तेनैव तदैव ग्रहणाग्रहणयेोर्विरोधात् इति वाच्यं । तारत्वव्यज्ञ्ज कवायेार्बलवत्त्वेन मन्दत्वव्यञ्चकवाय्वभिभवात् मन्दत्वस्याग्रहणात् । सन्तु वा तार-मन्दरुपादयोsभिन्न एव गकारास्तत्प्रत्यभिज्ञाने बाधकाभावात् । तस्मात् वायुधमी एव सारत्वादयः शब्दगतत्वेन
माचात्कारप्रतिबन्धादित्यर्थः, 'अभिभावकमिति माचात्कारप्रतिबन्धकसाक्षात्कारविषयतावच्छेदक भियर्थः, 'aria' मकारम्येव, 'तदेव' व काल, 'तव' पुरुषेणैव । 'बलवन' प्रति Trade, 'वाय्वभिमानादिति वायोतन म मामानाधिकरण्यादित्यर्थः तथाच तीव्रगारमाचात्कारो न प्रतिवन्धकः किन्तु श्रीचावच्छेदेन विजातीयवायुमन्य एव प्रतिबन्धक दति भावः । 'अभिन्ना एवेति पाठः ताररूपा कागः मन्त्री भिक्षाः मन्दरूपागकाराः सर्व्वेऽभिन्ना इत्यर्थः, न तु तार-मन्दवोरभेद इति भावः । 'प्रत्यभिज्ञान इति स एवायं तमना मन्टीतरतारयोः पूर्वोत्तरमन्दयोश्चाभेदप्रा भित्रायाः प्रमात्वं बाधका'भावादित्यर्थः, 'नापीत्यादरम्युपगमवादनैव वात् । स्वमतगोपसंहरति, 'तस्मादिति, 'वायुधमा' वायुममवेतानोपाधिरूपाः, शब्दसमवेतत्वे गलाटिना मकरप्रमङ्गात् " मानालोपगमे कार
(2) तन्मते साङ्गय्र्यस्यान् गतधग्नमाववाधकत्वमिति भावः ।