SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ' तत्त्वचिन्तामो नापि तारत्व-मन्दत्वयोर्विरोधः, य एव गकारस्तारपासीत् स रवेदानौं मन्द इति समयभेदेन वक्तभेदेन च तयोरेकत्वंप्रतीतेः। तारोऽयं न तारतरस्तारामन्दोऽन्य इति भेदप्रतीतिरस्तौति चेत्, न, धर्मिणाऽभेदे भासमाने विशिष्टधर्मिभेदप्रतोतेधर्मभेदविषयत्वात्। एकत्र घटे लोहितोऽयं न श्यामदानौमिति प्रतीतिवत् । न च तीव्रण गकारेण मन्दगकाराभि वृत्तीति, तथाच मदत्तिजातितया नानुगममम्भव रति भावः। 'शब्दवृत्तौति स्वरूपकथनं तेन तन्मने मामिद्धिः,(९) 'भप्रतियोगिकत्वादिति सावधिकलादित्यर्थः, अयमस्मात्तारः श्रयमस्मान्मन्दइत्येव प्रत्ययादिति भावः । रसादिवृत्युत्कर्षापकर्षजातेस्तन्मतेऽभावान व्यभिचार रति भावः । शब्दवृत्तिआतित्वमन्युपेत्याह, 'नापति, 'श्रामौदिति उपलब्ध इत्यर्थः, अन्यथातीतत्वानम्वयात् । 'वभेदेन चेति, य एव देवदत्तेन तार उच्चरितः स एव चैत्रेण मन्दउच्चरित इति वक्भदेन चेत्यर्थः, 'तयोः' तारत्व-मन्दत्वयोः, तारोऽयं न तारतर इति दृष्टान्तार्थ, 'अस्तौति, अधिकरणभेदप्रत्यभिज्ञा बाधिकेति शेषः । ‘भासमान इति प्रमाणसिद्ध इत्यर्थः, 'धर्मति तारत्वादिधर्मभेदविषयवादित्यर्थः, 'तौबेणेति तौरगकारमाधाकारेणेत्यर्थः, मन्दबुभुत्माविरहसहकतेमेति शेषः, 'अभिभवादिति - ----- (१) सम्भते गुणगतजात्यनङ्गीकारादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy