SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ शब्दाख्य तुरीयखण्ड़े शब्दानित्यतावादः । गमः, तदप्रतिसन्धानेऽपि तारत्वानुगतप्रत्ययात् । तारत्व - मन्दत्वे च न शब्दवृत्तिजाती सप्रतियोगिकत्वात् । B दकञ्च न तारशब्दगह कालो नमन्दमन्दमाचात्कारत्वं तथा मति तारशब्दावयेऽपि मन्दबुभुत्सामचे तारशब्दग्रडका फोन भन्दशब्दसाचात्कारापत्तेः किन्तु मन्दबुभुत्सोत्तरमन्द मन्दमाचात्कारत्वं इत्थञ्च तारशब्दग्रहकाले सामान्यमामग्रौमी दया मन्दमाषात्कारवारणाय तदकालीनमन्दमाचात्कारे केवलं तारशव्दमादात्कारमेव प्रतिबन्धकत्वमिति तारशब्दमाचात्कारत्वस्य तत्पर्य्यायधिकरणत्वादित्याः । तदमत् । कार्यकारणभावद यकन्पमे गौरवात् मानाभावाच । न च तवापि विशेषणविशेष्यभावेम विभिगमनाविरहात् कार्य्य-कारणभावयमिति वाच्यं । तथापि तवापि कार्य-कारणभाव चतुष्टयात् । तत्तदिच्छान्यमन्दबुभुत्सोत्तरatrarathaटकतया कार्य्यतावकेदकगौरवं पुनरधिक ३। " मिति दिक् । 'तदप्रतिसन्धानेऽपि तादृशावच्छेदकत्वाप्रतिमन्त्रानेऽपि तादृशप्रत्ययस्य कदाचिदपलापसम्भवादाह, 'नारत्व-मन्दले चेति. 'न शब्द (९) मन्दबुनत्साविशिष्टमन्दशन्दसाचा । त्कारत्वमिति व० । (९) विशेषण - विशेष्यभावसेदेन कार्य- काग्याभावयति । (2) मन्दबुभुत्सोत्तरत्व - मन्दसाक्षात्कार त्वयोस्तारानुत्तरत्व-मन्दमानात्कारत्वयोव विशेषणा-विशेष्यभावमेदात् इत्यर्थः । न चोत्तरत्यावि प्रत्येव हेतुत्वान्न विशेष्यप्रवेश इति वाच्यं । अनुत्तरत्वेऽपि तथा सम्भ वात् प्रवासतेरिति ध्येयम् ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy