________________
५७
.
सावचिन्तामणै
.
बत्वस्व बोपाधित्वात् अप्रयोजकत्वास नलिका खाधीन एव उत्कर्षोऽपकर्षच, परममहति परमा, व परिमाणे प्रत्येकं सत्वात् । न चोभयस्यैकच सर कारणप्रयोज्यं, रकैकवद्दयोरपि प्रत्येकमेकत्वात्। स्य देतत् श्रोचव्यापारानन्तरमिदानौं श्रुतपूर्वी गकारं नास्ति विनष्टः कोलाहल इति प्रतीतेः प्रत्यक्षमे शब्दानित्यत्वं विनाशिभावत्वेनोत्पत्तिमत्वानुमानाहा प्रत्यक्षप्रतियोगिकाभावत्वेन हि प्रत्यक्षत्वं ध्वंसस्य घट
साध्यव्यापकत्व(१) बोध्यं तेन ध्वनि-तद्धंसथोर्न पाध्यायापकता, अस्मभवे भब्दलादेस्तन्यते ध्वनेः षडिन्द्रियवेद्यकालस्य च व्यावर्त्तनाब पोतरत्वं, उत्कर्षवत्त्वे सतौति पूछो कहेतौ दोषान्तरमाइ, 'अप्रयोजकत्वाचेति । 'सजातीयेत्यादिहेतुपरत्वे ‘परममहतोत्याद्यग्रिमग्रन्थविरोधात् अनुकूलतर्कमाशय निराकरोति, न हौति । 'प्रत्येकभेकवादिति,. तथाच प्रत्येकसत्तानियामकादेव एकत्रोभयमत्त्वोपफार्म तब सकारणकत्वं प्रयोजकमिति भावः । 'श्रोषव्यापारानबारमिति पोच-ममःसंयोगानन्सरमित्यर्थः । मनूत्पत्तिमत्त्वमेवानित्यावं तश्च न प्रत्यक्षमिमित्यतबाह, विनाभिभावत्वेनेति, 'उत्पत्तिमत्त्वानुमानादेति, 'शब्दानित्यवमित्यनुषव्यते, "भावपेन' ध्वंसवेन, तेन न मूर्तमामान्याभावे व्यभिचारः, 'वंमस्य' मन्द
(१) ध्वनिभिभवारत्वावच्छिन्नसाध्यव्यापकमिति ख० ।