SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ · शब्दास्तुरीयखण्डे शब्दानित्यतावादः । ध्वंसवत् न तु विनाशग्रहे प्रतियोगिसमवायिप्रत्यक्षम्बं aai धर्माभावस्य प्रत्यक्षत्वापत्तेः । तदिन्द्रियाग्राहीऽपि प्रतियोगिसमवायिनि गन्ध-रसाभावयोर्ग्रहणाच । नोभयं गौरवात् स्मृतघटसंयोगध्वंसाप्रत्यक्षत्वा पाताञ्च । न च प्रतियोगियोग्यत्वस्य तन्त्रत्वे वायुस्पर्शध्वंसोऽपि प्रत्यक्षः स्यात् इति वाच्यम् । श्राश्रयनाशजन्यस्य तस्य १८५ savta, 'विनाशग्रहे' विनाशयत्यचे, 'धर्म्माभावेति धर्म्मध्वंसेत्यर्थः 1 मनु स्वग्राहकेन्द्रियग्राह्यप्रतियोगिसमवायिवृत्तिनाश (१) ध्वंसप्रत्यचतन्त्रमित्यत प्राह तदिन्द्रियेति, 'गन्ध-रसाभावयोः' गन्ध-रमध्वंमयोः : । ननु तदिन्द्रियग्राह्यप्रतियोगिकध्यंमत्वं प्रतियोगितमवायिनो लौकिकप्रत्यचलच द्वयं नाशप्रत्यचे तन्त्रमित्यत आह 'नोभयमिति, 'मृतघटेति स्मृतघटयोर्यत्संयोगध्वंसप्रत्यचं भूतलादौ तस्याभावप्रसङ्गादित्यर्थः, तदानों प्रतियोगि- समवाथिनोलौकिकप्रत्यचविरहादिति भावः । यदा कदाचित् प्रत्ययविषयप्रतियोगिसमवायिक नात्वस्य प्रयोजकले च मानाभाव इति चदयं । 'प्रत्यक्ष: म्यादिति वायौ प्रत्ययः स्यादित्यर्थः, अन्यथा कालादौ तत्प्रत्यचाभ्युपगमादिष्टापत्तेः सावात् 'ग्राहकेसि, वायुघटितेन्द्रियम त्रिकर्षविरहादिति भावः । मन्चेतावता शब्दध्वंसप्रत्यक्षसम्भवेऽपीदानीं श्रो (१) खं प्रतियोगितदुग्राह केन्द्रियग्राह्यो यस्तसमवायी तहकीयर्थः । (९) तथा गौरवादेव तदपि न वाच्यमिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy