SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३८६ चिन्ताम ग्राहकेन्द्रियसनिकर्षाभावात् । किञ्च यस्य सत्वं यच Tueforfवरोधि तस्याभावस्तत्र गृह्यते इति योग्य श्रुतपूर्वी गारो नास्तीत्यत्यन्ताभावप्रत्यचासम्भवः श्रधिकरणतय शिया वगाह्यभावप्रत्यचे (१) तद्योग्यता विशिष्टप्रतियोगिमत्त्वानुपल विरूपाया योग्यानुपलब्धेर्हेतुत्वात् श्रन्यथा जलपरमाणौ पृथिवी मातीत्यपि प्रत्यञ्चापत्तेः । न च महदुद्धृतरूपवदिन्द्रियमम्बद्धवि · water एवं पृथिवीलाद्यभावग्राहकत्वात्तदभावादेव न तादृश प्रत्यक्षमिति वाच्यं । तथापि स्थूलजले पृथिवीत्वाभावसन्निकर्षदशाया सुपनीतजलपरमाणुप्रकारेण तादृशलौकिकप्रत्यक्षम्य दुरत्वात् न च तदानों तादृशप्रत्यक्षे दृष्टापत्तिरेव “जलपरमाणौ पृथिवी वाभावमाचात्कारो न भवतीति प्रामाणिकप्रवादस्य च जलपरमाणुघटितनिकर्षेण पृथिवीत्वाभावमाचात्कारो न भवतीत्यर्थ इति वाच्यं । जलपरमाणसत्रिकर्षदशायां पृथिवीत्वशुन्ययोग्यवस्त्वन्तरसन्निकर्षस्यावश्यकतया पृथिवीत्वाभावलौकिक साचात्का र स्यावश्यकत्वेन तत्र जलपरमाणुघटितसन्निकर्षजन्यत्वाभावस्य शपथ निर्णेयत्वापत्तेरित्यतोऽत्यन्ताभावग्रहमप्युपपादयति, 'किचेति, 'यस्य मत्त्व - मिति प्रतियोगितावच्छेदकसम्बन्धेन याविछिन्नस्य सत्त्वमित्यर्थः, '' श्रधिकरणे, 'अनुपलब्धिविरोधि' स्वावच्छिन्नवैशिष्यावगाहिलौकिकप्रत्यच्चाभावाभावापादकं स्वावच्छिक वैशिष्यावगाहिलौकिकप्रत्यक्षापादकमितियावत्, 'तस्याभाव:' तद्धर्भावच्छिन्नात्यन्ताभावः, (९) वहिरिन्द्रियेण खायोग्यमुख्यविशेष्यक ज्ञानार्जुनमात् सर्व्वसाधारण्यायेदम् ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy