________________
शब्दाख्यतुरीयखण्डे शब्दानित्यतावादः ।
नुपलब्धार्थः । श्रतएव पृथिवीत्वाभावो जलीयपरमाणौ न प्रत्यक्षः प्रत्यक्षश्च वायौ रूपाभाव: (१) । श्रस्ति च
३६०
'त गृह्यते' श्राधाराधेयभावसम्बन्धेन तद्विशिष्टतया माचात्क्रियते । श्रच भूतलादौ मगवायादिना घटसत्त्वेन समवायादिना घटोपलम्भस्यापादगमम्भवादतौन्द्रियसंयोगादिना घटाभावप्रत्यचापत्तिवारणाय प्रतियोगितावच्छेदकसम्बन्धेनेत्युकं यद्धर्मावि पादानान्ममसि महत्वममानाधिकरणोद्धृतरूपाभावश्चानुषीनोतरूपत्वातविश्राभाव इत्यवधेयं । 'पृथिवीत्वाभाव इति जम्नपरभाणी पृथिवीत्वं नास्तीति न साचात्कार इत्यर्थः, जलपरमाणुर्वेदि पृथिवीत्वान् स्यात् पृथिवोलवैशिष्यावगाहिलौकिक चानुषविषयः स्यादित्यापादनस्य जलपरमाण्वादौ व्यभिचारेणसम्भवादिति भावः । 'वाय रूपाभाव इति वायाबुद्भूतरूपाभाव दत्यर्थ:, (९) वायुर्यदि महत्त्वे सति च मनिकर्षादिमत्वे च मत्युतरूपवान् स्यात्तदो इतरूपवैशिष्यावगाहिलौकिकाचधविषयः स्यादित्यापादनमम्भवादिति भावः । यद्यप्येवं जलपरमाणावपि पृथिवीत्वाभावमाचात्कारो दुर्व्वार: जलपरमाणुर्यदि महदुद्भूतरूपवत्त्वे पति चक्षुः सन्निकर्षादिमत्त्वे च सति पृथिवीत्वान् स्यात्तदा पृथिवीलवन्तयोपलभ्येतेत्यापादनस्य सुकरत्वात् । न च पक्षावृत्तिधर्माविशषितेन यद्धवच्छिनसत्त्वेनेति विवचितमिति वाच्यं । एवमपि जलपरमाणुर्यदि
(९) महति वायौ रूपाभाव इति क० ।
(१) मऋति वामावुभूतरूपाभाव इत्यर्थ इति ख० ।