________________
पापविनामों :
नया शन्दे तस्य साले समधाने च प्रतीतिमान निरधिकरणाभावप्रतीतिर्नास्तीति चेत्, न, बदानी
गन्धवदा भिन्न मत्युतरूपवाचे मति चुमत्रिकर्षादिमत्त्वे मति प्रथिवीलवान् स्यालदा थियौत्ववत्तयोपलभ्येतेत्यापादनसम्मधेन तत्र पृथिवौत्वाभाववाघुषस्य दुह्यरत्वात्, तथापि पक्षावृत्तिधर्षण प्रतियोगिग्राहकातिरिक्रन चाविशेषितेन यद्धविच्छिन्नसत्त्वेनेति विवक्षितं गन्धवदणुभिन्नत्वादिकञ्च(१) प्रतियोगिग्राहकातिरिक्तमेवेति मातिप्रसङ्ग इत्यभिमानः । न चैतस्य योग्यानुपलब्यथत्वे(२) घटवति भूतले घटाभावलौकिकप्रत्यवभ्रमासम्भवः तत्र कास्तवघटसत्तेनापादनासम्भवादिति वायं । प्रस्था प्रभावलौकिकप्रत्यक्षप्रमोपयोगित्वादिति दिक् । विस्तरस्त्वस्मकतानुमानरहस्ये व्यतिरेकिंयन्थेऽनुमन्धेयः । प्रकृते योजयनि, 'अम्ति चेति, 'तस्य सत्त्वे' समवायेन शब्दस्य मत्त्वे, 'समवधाने 'च' मनःसंयोगे छ, 'प्रतौनिप्रमादिति शब्दप्रत्यक्षापादनसम्भवादित्यर्थः, यदि मनःसंयुकले सति भन्दवान् स्यात्तदा शब्दवत्तयोपलभ्यतेत्यापादनस्य निरुपद्रवस्वादिति भाव:(४) । 'निरधिकरणेति अधिकरणानवगादिनौत्यर्थः, अधिकरणस्य प्रकृते भामं न सम्भवति ओजस्याधिकरणस्य श्रोत्रा
-----
-
(१) गन्धनित्य इति ख०।। (1) गन्धवशिवत्वादिकति खः । (२) योग्यानुयलम्भमदार्थत्व इति स.। (४) यदि ममताले सति शब्यात् स्यात् तदा श्रावमसाक्षात्कार
विषयः स्यादित्वापादानस्य निरुपद्रवत्वादिति भाव तिख