________________
तत्त्वचिन्तामो
प्रसङ्ग, तद्धमात्र शाब्दब्रमः । अतएव यष्टौः प्रवेशयेत्यच लक्षणा नानार्थे विनिगमना च तयोस्तात्पर्यग्रहमूलकत्वात्। यदि च यत्र वास्तवं तात्पर्य्य तं शब्दोबोधयति तदा लक्षणायां मुख्यान्वयानुपपत्त्य
धमाश्चेति तात्पर्यभ्रमाचेत्य यः, तात्पर्यनमश्च उपसिनतात्पर्यासंसर्गायहः, (१) 'शब्दभ्रमः' शब्दोपस्थितपदार्थानां असंसर्गाग्रहो न सु शाब्दानुभवइत्यर्थः, सयाच दृष्टापत्तिरिति भावः । 'अतएवेति तात्पर्यनिश्चयस्थ हेतुलादेवेत्यर्थः, यष्टोः प्रवेशयेत्यवति शक्य-लक्ष्योभयतात्पर्य यष्ठौः प्रवेगोत्यवेत्यर्थः, ‘लक्षणा' कदा सिन्ध्यार्थस्यै-. बान्चयबोधः, अन्यथा स्वरूपमतोययार्थतात्पर्यम्या विशिष्टत्वात् तत्र भर्वदेवोभयोरन्चयबोध:(२) स्थादिति भावः । पूर्व स्वरूपस्तीयथार्थ-- तात्पर्यस्य हेतुत्वे उपोदस्तकमुक्तं ददानों तज्ज्ञानम्येति न पौनरुक्त्वं, 'मानार्थ' मानार्थतात्पर्यके, 'विनिगमना' कदाचिकिनिदर्थमादायैवान्धयोधः, 'तयोः' लक्षणा-नानार्थविनिगमनयोः, 'नात्पगईति तदर्थमाचे तात्पर्ययईत्यर्थः । नात्पर्यज्ञामस्य हेतु साधकारमाह, 'यदि सेनि, 'वास्तवमिति न तु तात्पर्यभिचयोऽपेक्षित इत्यर्थः, (२) 'लक्षणायां' लाक्षणिका चयबोधे. 'मुख्यार्थान्वयानुपपत्तीति मुख्या
वयानुपपत्तिज्ञानस्येत्यर्थः, मुख्यार्थान्वयानुपपत्तिज्ञानेन मुख्यार्थे (i) शाब्द उपस्थिततात्पयीसंसर्गाग्रह इति ख, ग । (३, सर्वदेवान्वयबोध इति क० । (३) न तु तात्पर्यनिश्चय इत्यर्थ इति क