________________
शब्दाप्रामान्यवादः ।
प्रयोगो न स्यात् । श्रतएव पचतीत्युक्तेऽन्योक्तेन स्वयं स्मृतेन वा कलायपदेनोपस्थिते कलायं पचतीत्यन्वयबोधो न भवति तात्पर्य्यानिश्चयात् । न च तात्पर्यग्राहकस्य प्रकरणादेः प्राथम्यादावश्यकत्वाच्च शब्दसहकारिता न तु तात्पर्य्यग्रहस्येति वाच्यं । तेषामननुतात्पर्याभावात्पर्यकत्वानुमानेनैकविशेषवाधमहशतेन लक्ष्यार्थ तात्पर्यग्रह इति क्रमेण (९) लक्ष्यार्थतात्पर्य्यग्रहद्वारा तस्य तत्रोपयोगिवादिति भावः । श्रतएव ' तात्पर्यनिश्चयस्य भेतुत्वादेव, 'उपस्थितइति कलाये उपस्थिते पौत्यर्थः, 'तात्पयो निश्चयादिति यदा तु तात्पर्यनियस्तिष्ठति तदा तु भवत्येवेति भावः । न चैवमावश्यकत्वात् यथार्थतात्पर्य निश्चयस्यैव हेतुना किं खरूपसतोचचार्थतात्पर्यस्य हेतुत्वेन तन्मतेऽन्यथाख्यात्यभावेन तात्पर्यशून्ये तात्पर्यविदेवातिविरहादिति वाचां विशिष्टस्य यथार्थ - arrafoषयक निश्चयस्य हेतुतामा हकप्रमाणनामति बाधके विशेषणीभृतस्य यथार्थतात्पर्यस्यापि हेतुताग्रहात् उभयोरेव हेतुता छन्मितौ पराष्टव्यमाणलिङ्गवदिति तेषामाशयात् । 'प्रकरणादेरिति, ज्ञानम्येति शेषः श्रदिपदाडकष्टाविशेषादिपरिग्रहः, प्रकरणं
,
भोजन- गमनादि, 'प्राथम्यात् तात्पर्यग्रहापेचया प्राथमिकत्वात्,
rs
#
'श्रावकत्वात् शाब्दबोधं प्रति श्रवत नियतपूर्ववर्त्तिताकलात्, प्रकरणादिज्ञानं विना तात्पर्ययासम्भवादिति भावः । 'श्रमनुगतखे -
(९) लक्ष्यार्थ इत्यादिः क्रमेत्यन्तः पाठः ख० पुस्तके नास्ति ।