SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १ . तत्त्वचिन्तामयौ ... गतत्वेन परस्परव्यभिचारादहेतुत्वात् तात्पर्य्यग्राहकता त्वननुगतानामपि व्याप्यत्वात् धूमादीनामिव । तब तात्पर्य वेदे न्यायगम्यं, यत्र न्यायात् तात्पर्य्यमवधार्यते स एव वेदार्थः, लोके च न केवल न्यायानु नेति, तज्ज्ञानस्येति शोषः। नन्वेवन्तात्पर्शग्राहकलेव प्रकरणादौनां कथं स्यात् अननुगतत्वादित्यत आह, 'तात्पर्यति, 'व्याध्यत्वादिति. याप्यत्वामनुगसेऽपि न दोषः तत्तनिङ्गकानुमिति प्रति तत्तलिङ्गकपराम नाकारलतायाः मईमम्मतत्वात, तदेवाह, 'धूमादौति धमालोकानामननगलानां काप्यतया रथा वहिग्राहकवमित्यर्थः । एतावता प्रवन्धर लौकिकोऽनुवादकोवैदिक प्रमाणमिति सावल्यापयितुमाइ,) 'नच नाप-मति, वेदे नेदजन्यमादपोधे, 'न्यायगामति, न्यायगम्य भत्कारणमित्यर्थः, न्यायगस्टन माक्षातपरम्परया न्यायप्रयोज्यशानविषय तेक वेद प्राप्तवान्यादिना तात्परग्रहेपि न निः । नाय: अनादिमोमांसकपरम्परासिन्दा थतिः, सा र लाधव-गौरव तक लटयरपदसमभिन्याहार इत्येव-- मादिरूपेति भावः । अब हेतुनाह 'यति, भाचात्परम्परया वेति शेषः, 'म एव', 'वेदार्थः' बंदजन्यशाब्दशोधविषयः, यत दति घोषः, तथार वेदजन्यशाब्दबोधप्रति न्यायायोज्यतात्पर्यग्रहो हेतुः यत्र न्यायाभावस्तच पदार्थापभियानरसंतांग्रहमा मिति भावः । अच 'वेदपदं वेदममानार्थकस्मात्यादयुपलनकमिति ध्येयं । 'लोके चेति, (१) व्याप्यत्वेत्यादिः या यन्तः पाठः खग चिन्हितपुस्तकहये नास्ति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy