________________
माखनुबिलख प्रवधामाण्यवादः। १६ सारि तात्पर्य इति न न्यायगम्यं किन्तु पुमभिप्राय नियन्त्रितं, न्यायाविषयेऽपि पुरुषेच्छाविषये प्रतीतिअनकत्वात् पुंवचसा । वक्ता च पर कौयवाक्यार्थज्ञानात्पादनेच्छया वाक्यमुच्चारयति'' सा बेच्छा यदि वा
लौकिकवाक्यस्थले चेत्यर्थः, ‘न्यायानुमारि' न्यायविषयपतिपादक, न न्यायगम्यमिति म साक्षात्परम्परथा न्यायप्रयोज्यजानगोचर मदेव गाब्दयौप्रमोअकमित्यर्थः, 'पुमभिप्रायमियन्त्रितमिति न्याय-नदतिरिक्तगम्थमाधारणवकृतात्पर्यमानाधौममित्यर्थः, तष शाब्दज्ञानमिति श्रेषः । पच हेतुमाह, 'न्यायाविषयेऽपौति, अपिशब्दात न्यायविषयममुच्चयः, निर्धारणे मतमो, 'पुरुषेछाविषय इति वधिकाविषयस्यैव प्रतौ तिजनकवादित्यर्थः, 'पुवां' लौकिकवचमा । म) वनस्तत् पदार्थ विशिष्टज्ञानं कुनोऽनुमेयं तात्पर्यानुरोधेन वास्नपदार्थविशव्यका-नत्यदार्थप्रकारकशामसत्त्वेऽपि तत्पदाविभिजानाभावेन . बाधितत्वादित्यतो यथार्थतात्पनरोधेनेव वकुस्तस्यदार्थविशिष्टज्ञानस्याबाधितत्वमुपपादयति, 'वोत्यादिना निर्वहतीत्यन्तेन, 'वाक्यार्थज्ञानेति नत्पदार्थविशेष्यक-तत्पदार्थप्रकारकथथार्थप्रनौतीच्छयेत्यर्थः, परकीयनादृभज्ञामरूपं यदिष्टं तत्माधमतावानाধীদলা ব্যানামিদামৰৰিনি মাধ। কা
(१) वाक्यं रचयतीति ख।