SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ताचनिन्तामा यथार्थवाक्यार्थज्ञानपूर्विका भवति तदैव परं सदशारणस्य पुमभिमेतयथार्थवाक्यार्थज्ञानपरत्वं यथार्थज्ञानेच्छाव्याप्यं निलहतौति वक्तुर्यथार्थवाक्यार्थज्ञान परकीयतादृशज्ञानगोतरा , 'यथार्थवाक्यार्यज्ञानपूर्विकेति पूर्वজালালি-সমাধিমকা-নাখলাৰহ্মঘালস মশনীয়, मस्या: पूर्वकाले यदि वस्तादृशजानन्ति तौति समुदायार्थः, 'तदुचा- . रणस्य' जवाक्यसा, ‘पुमभिप्रेतयथार्थशश्यार्थतानपरत्वं तत्पदार्थविशेस्थक-तत्पदार्थप्रकारकयथार्थप्रनौतीच्छयोच्चरितवरूपं यथार्थतात्पर्य, 'यथार्थज्ञानेच्छायाप्यमिति धरकीयतत्पदावोव्यक-सन्पदार्थप्रकारकयथार्थप्रतीतिविषयकेच्झान्यायभित्दयः, व्याप्यता च नटिनवात् निर्वहतोति वस्ताशेच्छापूर्वकाले वन्नुः तादृशज्ञानविर हे व्यापकौतायास्तादृशाया एवासन बायौमृतस्य अवार्थतात्पर्यस्थ सुतगमयमा त व्यापकाभाने वायाभावस्यावश्य कलात् । मस व्यापकीभता वक्तः पर कौयतादृशालीनी स्तव मा नपं. सादृशजानं विनानु पपान वायम् । बन' पर कौयतादृशमतीमौका घि घटमिति वाक्यं घटवस्कर्मविशेयकलावच्छिन्नघटप्रकारताशा मिजानञ्जनयतित्याकारा यथार्थत्वज्य तद्वत्ता घटित वात् तादृगि छायां तादृशन्नाम कारणं तर च विशेषतधटवत्कर्मलादिक विषय इति कर्मवादिविशेष्यक घटादिप्रकारकज्ञानं विना भानुपपनेत्यभिप्रायः । 'इसीति, अबाधितामिति शेषः, अबाधितां वक्रयथार्थवाक्यार्थज्ञानवतामित्यन्वयः । ननु यथार्थनाक्यार्थतात्यर्थ
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy