________________
पदामामालपास!
योगिव्यभिचारिवैलक्षण्याद्याप्तिवच्छतिवञ्च,(१) अन्यथा अन्यपरादन्यान्वयबोधीन स्यात् इति शब्दाभासोच्छेद
मति शाब्दबोधोपयोगिव्यभिचारिवलक्षण्यादित्यर्थः, यज्ञायमानकरणवृत्तिवे मति यज्ञानोपयोगिव्यभिचारिवैलक्षण्यं भवति तज्जानवृत्तिवाविषयकतज्ज्ञानकारणताया विषयतथा अवच्छेदकं भवतौति मामान्यतोव्याप्तिः,(२) तेन न 'व्याप्तिपदिति दृष्टान्तामङ्गतिः, (२) प्रत्यक्यच्यात्तिन्तु पूर्ववोध्या(४) । तवानकूलतर्कमाइ, 'अन्यथेति यदि स्वरूपमदेव ययार्थनात्ययं हेतुः न तु तनिश्चय इत्यर्थः, 'अन्यपरात्' अन्यपरलमा रेणानिश्चितात् एकपरत्वेन मन्दिग्धात् अन्यपरवेन निषितादिति यावत्, उभयतात्पर्यकशब्दादिति शेषः, 'अन्यावयबोधो न स्यात्' अन्यमावस्यैवान्चयबोधीन स्यात्, यत्र तात्पर्यमन्देहः तदाप्यन्वयबोधः स्यादिति यावत्, स्वरुपसतोयथार्थतात्पर्यसानिशिदिति भावः । 'शब्दाभामो अंदप्रमङ्गः' तात्पर्यमन्देहदायां शान्दवोधाजनकाब्दोच्छेदप्रमङ्गः । ननु यथार्थतात्पर्यनिश्वयम्य गादधौ हेतुत्वे तात्पर्यभ्रमान मान्दवोधोन स्थात् धमम्य तन्मते विशिष्टज्ञानत्वाभावेन मिययत्वाभावादित्यत पाइ, 'तद्
(९) पूरा धनि प० । (२) सामान्यमुखी व्याप्तिमिति रव०, ग. । (३) तेन यातिदिति दृष्टान्तमा गरिति रव०, ग० । (४) पञ्चवदवसे येति ख, ग | (५) भवन्भत इति ख०, ग.