________________
१६
तत्वचिन्तामो
इति प्रतिबध्य-प्रतिबन्धकभाषचयं, . एवमेव तदभावव्याम्यवत्यादिनिस्थ-तविशिष्टयुद्योरपौति प्राञ्जः।
वसतस्तु सम्प्रदायमतमेव रमणीयं तद्विशिष्टप्रत्यक्षत्वादिप्रकारक काविरभकूटानां परम्परं विशेषण-विशेष्यभावे विनिगमनाभावादसरकार्य-कारणभावावश्यकनया(१) तद पेक्ष्याव्यवहितोत्तरवर्तित्वसम्बन्धेन सादृशतादृशेच्छावनात्यचावावच्छिवं प्रति तादृमतादृशेकामा अनाहार्यप्रत्यन्तं प्रनि तादृशतादृशेच्छाभावानाच हेतुत्वस्येव लघौयस्वात्'१२) । म च तादृच्छिाविरहकृटानां विशेषण-विशेष्यभावभेदेन प्रतियोगितावच्छेद कभेदेऽपि ममनियततया प्रभावकावासामन्तकार्य-कारणभाव इति(३) वायं । प्रभादय धर्मिण शकवेअपि प्रतियोगितावच्छेदकाभेदेन तत्ततातियोगितावच्छेदकघटितधर्माण विनिगममाविरहेण कारणतावच्छेदकौमृतानां नानात्वाना
..... ... ... .....- -- ----- -- ----.. .. . . . . . . . ---- .. (१) न च तत्तदिच्छाविरहकुटालेत तत्तदिन विशाहकूटस्य कारगनावच्छ
दकत्वसम्भव विषय विशेमा रिनिगमनाविरहात् कथं पार्थकारणमावाजन्त्यमिति वायं। एककार परिसभत्तिमिया व्या' राज्यन्तिकारशातावच्छेदकावानीकारेश यूवेन तरिछाविरह
घाटस्य कारगातारच्छेदकल्पासम्भवात् । (२) तादृशतादृशेच्छावत्प्रत्यक्षालावच्छिन्न प्रति तादृशतादृणेच्छाया हेतु
त्वरदेव लघीयस्वमिति था। . (९) तथाध दिच्छाविरहविशिशापरेच्छाविरहविशिष्यतदभावनिक्षयत्वा
वच्छिन्नाभरवस्य अपरच्छाविर विशिष्टतदिच्छाविरहविशिएतदभावলিলাচ্ছিন্নদাত্ৰষণিয়নল অমিন ল াহয্যমনমিনি
भावः ।।