SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ शब्दास्तुरीयखण्डे तात्पर्य्यवादः । कदैव, दुरितस्य सकदर्थपरत्वनियमेनैकोचारणे अनेकार्थपरत्वाभावादिति सकलतान्त्रिकैकवाक्यता () वदन्ति । वयन्तु ब्रूमः (९) । अनेकपदार्थप्रतीतीच्या एकमुच्चारणं भवत्येव पुमिच्छायानियन्तुमशक्यत्वात् । (९) स्थेति एकपद विषय के कज्ञानस्येत्यर्थः, 'सक्कदर्थपरल नियमेन' मदर्थमाचानुभवजनकलनियमनिथेन, अनेकार्थमनुभावकत्वनियमनिश्चयेनेति यावत्, “मञ्चदुत्तरितः शब्दः मतदर्थं गमयतीति सिद्धान्तादिति भावः । 'एकघोचारणे' एकस्मिन् वाक्ये, "अनेकार्थं परत्वाभावादिति एकदा अनेकार्थप्रतीपरत्वाभावादित्यर्थः उक्तनियम निश्चयरूपविशेषदर्शनेन वकुरेकदा अनेकार्थप्रतीतीच्छानुत्पत्तेरिति भावः । म oner सूचया दिप्रतिपादक पुष्पवन्तादिपदाने कृति-वमानपादिप्रतिपादके लड़ादिपदज्ञाने कृतिमाध्यमाधनत्वादिप्रतिपादने विध्यादिपदशाने कलेकल्यादिप्रतिपादके दितीयादिपदज्ञाने दिव्यादिपदज्ञाने चायं नियमोव्यभिचारोति वाच्यं । यद्यपदे एकैकपदमात्रविषयक ज्ञानस्यापि नाना विषयकानुभवजनकत्वमनुभवसिद्धं तदतिरिक्तपदस्थल एव एतत्रियमाभ्युपगमात् वच घटपद-पटपदादिकमेव (४) । न च तथापि घटौ घटा इत्यादी एक (९) सकलतालिकायामेकवाक्यतयेति क० । (१) यत्र श्रम इति ख० । (१) मेकार्थप्रतीतीच्या एकोच्चारणमिति कर । (४) घटपद-पटपदाक्षपदादिकमेवेति ऋ० । ३२८ 42
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy