________________
चिन्तामणी
प्रतिपाद्यधौ प्रवृत्ति - निवृत्तिविषयेति तत्परत्वं । नानार्थात् श्लिष्टादकपदार्थान्वितैकक्रियापदात् मुख्यलाक्षणिकपराचाछत्त्या क्रमेणानेकपदार्थज्ञानं न त्वे
३१८
विशेष्यः शब्दः श्रमुकगोचरप्रतीतिरेतच्छब्दाद्भवत्वितौ च्छाया जन्यतासम्बन्धेन प्रतौतिवियिकायाञ्च प्रकार : शब्द इति प्रतीतिपरत्वं शब्दस्य, एतेन प्रवृत्त्यादिपरत्वमपि व्याख्यातं, किन्तु प्रतीतिपरत्वमेव शाब्दबोधोपयोग न तु प्रवृत्त्या दिपरलं परलव्यवहारस्तु तद्गोचरप्रवृत्तिपरत्वनिबन्धनोभा इति भावः । नन्वेवं वक्तृवाक्यस्य श्रोतुः शाब्दबोधप्रवृत्त्यादिपरत्वं न स्यात् वक्तुरिच्छायाः श्रोत शाब्दबोधाचवि षयकत्वादित्यत श्राह 'मा चेति वक्तुनिष्ठा चेत्यर्थ:, 'प्रतिपाद्यः' श्रोता, ‘विषया' विषयापि । नन्वेवं नानार्थादौ एकदा कुरनेकप्रतीतीच्या श्रनेकार्थप्रतीतिप्रसङ्ग इत्यत श्रह, 'नानार्थादिति, 'नानार्थात्' हर्ष्यादिपदात्, 'विष्टात्' श्वेतो धावतीत्यादौ श्वेतादिपदात्, 'अनेकेति घटं पटञ्चानयेत्यादिवाक्यादित्यर्थ:, 'मुख्येति मुख्य- साक्षणिकत्रोधाङ्गङ्गायां घोष-मयोस्तदूत्यादौ गङ्गादिपदादित्यर्थः, 'श्रावृत्त्येति तत्-स्थानस्थितस्य पदस्य पुनरनुसन्धानमावृत्तिः, नेदीयःस्वलान्तर स्थितस्य पदस्य पुनरनुसन्धानमनुषङ्गः, दवीयः स्थलान्तर स्थितस्य पुनरनुसन्धानमनुवृत्तिः, श्वा च सिंहगुहावलोकन - मण्डूकमुति- गङ्गाश्रोतावदिति विधा, अश्रुतशब्दानुसन्धानमध्याहार इति बोध्यं (९) । 'महदुञ्चरित(१) इति ध्येयमिति क० 1.