SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यखण्डे तात्पर्य्यवादः । विधतया वाक्यभेदप्रसङ्गात् पुमिच्छाया नियन्तुमशक्यत्वात्, किन्तु प्रतिपादकेच्छाविषयत्वं तत्परत्वं यः शब्दः वक्ता यदिच्छया प्रयुक्तः स तत्परः, सा चेच्छा ३२० धूमस्य धूमपदजन्यत्वाभावेन स्वजन्य प्रकार के च्छायास्तत्र बाधितत्वात् धूमप्रवृत्तिपर इत्यनुरोधाच स्वजन्यत्वप्रकार के च्छाया अभिधेयलात् धूमगोचर प्रष्टत्तेर्धूमपदज्ञाप्यत्वाभावेन ज्ञाप्यलयटितस्य तत्र बाधितत्वादिति भावः । यदा वाक्यभेदप्रसङ्गात्' परशब्दज्ञानभेदप्रसङ्गात्, परशब्दस्यावृतिप्रसङ्गादिति यावत् महदुःखरितैत्या दिव्युत्पत्तेरिति भावः । नग्वित्थं वाक्यभेदे दृष्टापत्तिरेव अन्यथा मिद्धान्तेऽप्यगतिरित्यरुचेर्दोषान्तरमाह, 'पुमिच्छाया इति श्रोतुरिच्छाया इत्यर्थः, तथाच यत्र वरेकगोचरप्रतीतानिच्छा श्रोत्य तद्विरुद्धप्रतीत त विरुद्धप्रतीतिपरत्वप्रसङ्ग इति भाव: । 'प्रतिपादकेनि, 'प्रतिपादकः' 'दूच्छाविषयत्वं' जनकतासम्बन्धेन नत्मकारकेच्छा विशेव्यत्नं जन्यतासम्बन्धेन तद्विशेय्यके च्छ्रा प्रकारलंया, एतदेव विवृणोति, 'यः शब्दइति, 'यदिछया' जनकतासम्बन्धेन यत्प्रकार के क्या जन्यतासम्बन्धेन यद्विशेष्यकेच्छया वा, 'प्रयुक्तः' अनुमंहितः, तथाच अमकतामम्वन्धन araarthaच्छिा विशेष्यत्वं जन्यतासम्बन्धेन नहि व्यवच्छिा प्रका रत्वं वा तत्परत्वं विनिगमकाभावात् भवति चायं शब्दोऽमुकप्रतीतिमान् भवत्वितीच्छायः जनकतासम्बन्धेन प्रतीतिप्रकारिकाया: (१) (१) कथं शब्दः अमुकप्रतीतिमान् भवत्विति जनतासम्बन्धेन प्रतीतिप्रकारके च्छाया इति ख० । व्रता,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy