SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १२६ चिन्तामयी प्रयोजनत्वश्च न साध्यत्वं अन्योन्याश्रयात् । नापि प्रतिपाद्यच्छाविषयत्वं यस्य यदिच्छाविषयः तं प्रति तत्परत्वापत्तेः । तदर्थसाध्यत्वेन इच्छानियम इति चेत् । न । इह धूम इत्यच जन्य - जाप्यभेदेन साध्यस्य वहु ब्दार्थचेत्यर्थः, 'साध्यत्वं' उपधायकत्वं, 'अन्योन्याश्रयात्' उक्तान्योन्याश्रतादवस्यात्, 'प्रतिपाद्येति तोवरप्रतिपाद्येाविषयत्वं तत्परमित्यर्थ, 'प्रतिपाद्य: श्रोता, भवति च श्रमाच्छब्दादेप्रतीतिभवन्नितिप्रतीतिगोचरे च्छायाः शब्दोऽपि विषय इति भावः । 'यस्येति, श्रोतुः पुरुषस्येति शेषः, 'यदिच्छा विषयः' यद्यदानुगध्दगोचरमम्हालम्वनेच्छाविषयः, 'तं प्रति' तत्पुरुषं प्रति, 'तत्परत्वापत्तेरिति तप्तस्तु परत्वापनेरित्यर्थः । ' तदर्द्धमाध्यत्वेनेति तत्तचब्दार्थविशेयक साध्यत्वप्रकारकत्वेनेत्यर्थः, खपदं शब्दपरं तथाच स्वमाध्यत्वप्रकारक - तोरे याविषयत्वं तत्परत्वं तच्छन्दार्थः 'प्रतीतिः प्रवृत्ति-निवृत्ती चेत्युक्रमेव भवति चाप्राब्दादमुकगोचरप्रतौतिर्भवतु अमुकगोचरवृत्त्यादिर्वाता प्रतीति-प्रवृत्यादौ शब्दमाध्यत्वप्रकारिका raja चम्वर्थवादिति भावः । 'ह धूम दूतीति दूह धूम शब्दो धूम - तत्प्रवृतिपर इतिवाक्यस्यैकदेशो कीर्त्तनं तथाच ह धूमशब्दो धूम-तत्प्रवृतिपर इत्यर्थः, 'साध्यस्य' साध्यपदार्थस्य, 'वाक्यभेदेति एकस्यैव परशब्दस्य विभिन्नप्रकारकज्ञानजनकत्वप्रसङ्गादित्यर्थः, :, धूमपर इत्यनुरोधात् ज्ञाप्यत्वप्रकार के च्छाया श्रभिधेयत्वात्
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy