________________
शब्दाख्यतुरीयखळे तात्पर्य्यवादः ।
३२५
-----
------
मचाः क्रोशन्तीत्य सेन विनापि पुरुषे तात्यात गादिपदं मत्स्यादिपरं मुख्ये तौरपरन्च' स्यात अविनाभावस्य तादवस्थ्यात् । मुग्ये बाधके सतौति चेत, तर्हि मुख्यार्थपरतैव न स्यात् .न स्याच गच्छ गच्छसौत्यच गमनाभावपरत्वं। उच्यते । तत्प्रयोजनकत्वं तत्परत्वं तदर्थश्च प्रतीतिः प्रवृत्ति-निरत्ती च. स्यालक्षणाया अव्यावर्त्तकवादित्यांप बोथं। प्रवतातिव्याप्तिवारकविशेषणमाइते, 'मुख्य बाधके सतौति मुख्याभिप्राय बाधके मतोत्यर्थः, मुख्यार्थप्रतीतोछयानुचरितले मतौति यावत्, 'तौति, इदमुपलक्षणं तौरप्रतीतीच्छयोचारणे मस्य-हादिपरं स्थात् येन केनचित् सम्बन्धेनाविनाभावस्य तथापि मम्भवादित्यपि बोध । 'गच्छ गच्छमौत्यचेति । गच्छ गच्छमि चेत् कान्त पन्धानः मन्तु ते शिवाः । ममापि जन्म तचैव भूयायन गतो भवान् ॥ इति विदेशगमनोद्यतं भरि प्रति. उत्कण्ठितायाः प्रियाया वाक्यइत्यर्थः, 'गमनाभाषपरत्वमिति व्यननया गमनाभावपरत्वमित्यर्थः, मुख्याभिप्रायाभाववत्त्व विरहादिति भावः । सो कार्थस्तु हे कान्त वं गच्छमि चत् गच्छ ने तव पन्थानः शिवाः कन्याणरूपाः सन्तु किन्तु ममापि जन्म नचैव भयाद्यच भवान् गत रति गमिग्यनौत्यर्थे अत्यन्तमुत्कण्ठितस्यात् करणापाटबेन तथाभिधानं तम्माअवशासरगममानन्तरमेव मम मरणं भविष्यतीति लया न माव्यमिति व्यङ्ग्यार्थः । 'तदर्थश्चेति 'तत्प्रयोजनकलमित्यत्र तक