SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १२४ सत्त्वचिन्तामो प्रशंसा-निन्दावाक्यस्या) प्रत्याद्यप्रतिपादकत्वात् लाणिकस्याप्रतिपादकत्वाच । अथ गङ्गापदं स्वार्थाविनाभावि तौरं प्रतिपादयत्तत्परमिति चेत् । न । विषयताकत्वमित्यर्थः, विशेषपा-विशेष्यभावभेदाच पूर्वतो भेदः अन्यत् सम्वं पूर्ववत् । 'प्रवृत्त्यादीनि, तथाच तत्परत्वव्यवहारो म स्थादिति भावः । 'प्रतिपादकत्वात्' अननुभावकत्वान्, 'स्वार्थाविभाभावौति स्वार्थाविमाभावसम्बन्धेन तौरं प्रतिपादयदित्यर्थः, ददन नादाव्यसम्बन्धावच्छिनखारिनाभावरूपाक्यसम्बन्ध एव लक्षणा मत गम्बन्धमामान्यमिति प्राचीनमतानुसारेण, तथा तातिपत्त्यनुकूलसम्बन्धवत्वं तत्परत्वं, सम्बन्धः पाकिर्लक्षण च, पद-पदार्थसम्बन्धग्रह एव पदार्थस्पतिद्वारा संसर्गप्रतिपस्यनुकूल इति संसर्गमादायापि. भाव्या निरिति भावः । तेन विनेति खार्थाविमाभावेन विनेत्यर्थः । मनु मञ्चमाबन्धौ पुरुषस्तादात्म्येन मञ्चन्याय एव एवं पुरुषातरमपि तादाम्येम येन केनचित् सम्बन्धेन मश्वव्याप्यमेव हाविनाभावस्थ लक्षणात्वे व्याप्यदिशि नादाम्यसम्बन्धनियमेऽपि स्थापकदिशि सम्बन्धानियमादित्यरुचेराइ, 'गङ्गादिपदमिति गङ्गादिपदं भस्थादिपरं तौरपरञ्च मुख्ये स्यादिति योजना, 'मुस्थ' मुख्यमात्राभिप्राये मुख्यार्थप्रनौतीच्छयोश्चारणे दूति यावत्, 'मत्स्यादौत्यादिना तौरेतरपरियहः, तौरस्य पृथमुपादानात्, 'अविनाभावस्य' स्वार्थाविनाभावस्य, इदमुपलक्षणं सर्वस्यैव सर्वदा मज़परत्वं । (१) प्रासादिवाक्यस्येति ख।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy