SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ • शब्दारखण्डे तात्पर्य्यवादः । ३२३ frent जनयतीति तत्परमुच्यत इति चेत् । न । गौण- लाक्षणिकयो रननुभावकत्वात् तद्बुजिनमे - परत्वमित्यन्योन्याश्रयाच सज्जमानयोग्यत्वमिति चेत्, कचारणे नानार्थे नानार्थपरत्वं लक्षणायाच मुख्यार्थ परत्वं स्यात् योग्यतायाः सत्त्वात् । नापि तत्प्रतिपाद्यकत्वं, तात्पर्यं विना न तथेत्यन्योन्याश्रयात् । ज्ञान इत्यर्थः तथाच तत्परत्वव्यवहारोभाक इति भाव: । 'गौण लान णिकयोरिति गौण- तदितरलाचणिकयोरित्यर्थः, गो-वृषावानयेया माम्बवेन लक्षण गौणौवृत्तिः यथा चन्द्रपदम्य मुखे, 'अननुभावकत्वादिति । यद्यपि तस्वाननुभावकत्वेऽपि पदायौपस्थितिमादाय लचणमाम्राज्यं तथापि लनणे बुद्धिपदमनुभवपर मित्यभिप्रायात् (१) । यद्वा 'श्रननुभावकत्वात्' मर्गज्ञानाजनकत्वात् तथाच तयोः संसर्गपरलं न स्यादिति भावः । एवमग्रेऽपि, 'तबुद्धिजमने' तदनुभवोपधाने, 'तत्परत्वं' तत्परत्वज्ञानं लक्षले बुद्धिवेन प्रवेशे श्रन्योन्याश्रयोऽपि संमर्गमादाय बोधा: श्रन्यथा पढ़ास्थितिं प्रति तात्पर्य्यज्ञानम्या हेतुतया तामादायैवान्योन्याश्रयपारादित्यवधेयं एवमग्रेऽपि मर्व्य बोध्यं । 'एकत्रोचारण इति एकमात्रप्रतीतौच्छयोच्चारण इत्यर्थः, 'लक्षणायाश्चेति वकुलचणीयमात्रप्रतीतीच्छायाञ्चेत्यर्थः, 'तत्प्रतिपाद्यकत्वमिति स्वजन्यप्रतिपत्ति (1) इति भाव इति ख० । ,
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy