________________
३२९
तत्वचिन्तामणौ
स्थानमाषपरत्वेनापि पर्यवसानाच । ननु तबुद्धिजनकावं तत्परत्वं प्रशंसा-निन्दावाक्यमपि प्रशस्त-निन्दितस्वार्थधौहेतुत्वेन तत्परमेव, तच्च ज्ञान प्रशस्ते सर्वः प्रवर्तते निन्दिताच निवर्तते इति स्वविषये प्रवृत्ति
भाब्दबोध एव नोत्पद्यते किन्तु पदार्थापस्थितिमात्रमिति लाक्षणिकस्याननुभावकत्ववादिनां प्राचां निगर्भः) । ननु गङ्गादिलाक्षणिकपदस्यापि तौरानुभवजनकपदार्थोपस्थितिद्वारा नहोचरप्रयत्नअनकत्वमस्येव, पदार्थापस्थितिर्गङ्गादिपदादेव, शाब्दानुभवजनकत्वं पुमर्म तस्य किन्तु तत्समभिव्याहत शनपद स्वेत्येव प्राचौनमिद्धान्तादित्यखरमादाह, 'कायादेरिति, 'स्वरूपाख्यानमानपरत्वेनापति(२) तगोवरज्ञानमाचजनकत्वेनापौत्यर्थः, मात्रपदात् प्रयत्नव्यवच्छेदः, 'पर्यवसानाच' तत्परत्वाञ्चेत्यर्थः, इदमुपलक्षणं विध्यादेरपि दृष्टवाधनत्वादिपरत्वं न स्यात् तद्गोचरप्रयत्नाजनकत्वादित्यपि द्रष्टव्यं । मन्येवं परिणतिसुरसमामफलमित्यादि प्रमा-निन्दावाक्यं प्रवृत्तिनिवृत्तिपरमिति व्यवहारो न स्थात् तस्य प्रवृत्ति-निवृत्तिगोचर- . धामाजनकत्वादित्यत आह, 'तथेति, 'ज्ञान' प्रशस्त-निन्दितखार्थज्ञानं, ‘प्रभस्ते' प्रशस्तत्वेन ज्ञाते, 'निन्दिता' निन्दितत्वेन ज्ञातात्, 'तत्परमुच्यत इति प्रशंसा-निन्दावाक्यं प्रवृत्तिनिवृत्तिपरमुच्यत
(१) निष्कर्ष इति ख० : निगर्व इति क० । (२) स्वल्पाख्यानमात्रेतीति खः ।