________________
शब्दाख्यख तात्पर्य्यवादः ।
* ३२१
त्वच्च तत्परत्वमिति परस्पराश्रयात् । लाक्षणिकस्याननुभावकत्वेऽपि लक्षणीयपरत्वात् काव्यादेः खरूपा
योपधायकत्वञ्च, 'इति परस्पराश्रयादिति तगोचरप्रयत्रफलोपधाने सति तदुपधायकज्ञानात्तच्छाब्दबोधस्तच्छाब्दयांधे जात एव तगोचरप्रथनोपधानमित्यन्योन्याश्रय इति भावः । न च तगोचरप्रयत्नस्वरूपयोग्यतावच्छेदकपरत्वं तत्परत्वमिति वाच्यं । तदवच्छेदकरूपापरिचयादिति भावः । मनु तगोचर प्रयत्नोपधायकत्वस्य लौकिकप्रत्यचं न हेतुर्येन तदुपधानं विना तदुपधायकत्वज्ञानं न स्यात् किन्तु तगोचरज्ञानमात्रं तथाचाग्रेतमनदुपधायकत्वस्यापि error चिदुपनयादिवशाज्ज्ञानं भविष्यतीत्यरुचेराष्ट्र, 'लावणिकति, 'श्रनुभावकत्वेऽपीति, अनुभवजनकत्वं विना प्रयत्नाजनकत्वादिति (९) भावः । शक्ति-लक्षणान्यतरसम्बन्धेन तद्दन पदज्ञानत्वपपेक्ष्य लाघवाच्छतिमम्बन्धेन तदन्वयप्रतियोगिमत्पदज्ञानत्वेनैव हेतुता शक्रिमपेक्ष्य लचणायाः शकयमम्बन्धात्मकलेन गुरुयात्, गङ्गायां घोष इत्यादौ च घोषादिपदमेव तौराद्यनुभावक मतु गङ्गादिपदं तस्य तौराधन्ययप्रतियोगिशक्तत्वाभावान् श्रन्वयप्रतियोगित्वञ्च माचात् परम्परया श्रन्वयनिरूपकत्वं तच्चाभेदेऽपि तेन घटादिपदस्य न घटाद्यनुभावकत्वानुपपत्तिः सर्व्वलाचणिकम्पले च
41
(१) अनुभावकत्वं विनेति ख० ।
(९) प्रयत्नजनकत्वासम्भवादितोति ख० ।
(१) अन्य प्रतियोगिम दित्यर्थः ।
}