SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ . वावचिन्तामो वार। नप बाधकमध्यस्तीति चेत्, तहि प्रकृतसंसर्गबाधकस्याभावः तचाप्रसिद्धम् । अतएव तब बाधक स्याप्यनिरूपणम् । नापौतरपदार्थसंसर्गाभावममा गहते, तंति अयोग्य इत्यर्थः, 'बाधकमप्यम्तौति वशिकरणवाधन्वयितावच्छेदकसम्बन्धे सेकादिवृत्तिवाभावप्रभवामौत्यर्थः, नथाच तदीयान्वयिताछेदकाम्बवं तदीयान्वयितावच्छेदकसम्बन्धनिष्ठा. थास्तद्वन्तित्वाभावप्रमाया अभावस्तत्र सधोग्यतेति भावः । भावार्थ - सनूध दूषयनि, 'नहि प्रकृतेति तदीयान्वयितावच्छेदकसम्बन्ये तदौयावयितावच्छेदकसम्बन्धनिष्ठायात तिलाभानप्रमाया अभावइत्यर्थः, तत्र तयोग्यसमिति शेषः । तच्च नद्रूपं योग्यत्वच, 'अपमिद्ध योग्यस्थस्ने प्रतियोग्पणिया अप्रमिद्धं। मनु पयसा सिञ्चतीत्यादी पयःकरणकत्वसंगर्ग यदि पय:कर गत्यसंसर्गनिष्ठ कत्तिभावप्रमाया प्रभावोऽपिवस्तदा तादृश प्रमावत्ताज्ञानं कुतो न भवतो तातआह, 'श्रत एवेति शामिलादेवेत्यर्थः, तत्र' योग्यम्य ले, 'बाधकस्थाप्यनिरूपणमिति पयःकरणवाद्य वयिताब केदकमम्बन्धे पयाकरपावाद्यवयितावच्छेद कसम्बन्धनिष्ठ सेकादितिलाभावप्रमावत्य म्याथशामिलार्थः, प्रयमे मामान्याभावमाशइते, ९) 'मापोनरेति नत्र ----. ... ....-- -- ..---...------- . ... .. .................. - (१) प्रथमे बाधकप्रमागभाव इति लक्षणस्य तत्र तत्संसर्गाभावप्रका. रकप्रमाविशेष्यत्वाभावरूपोऽर्थः । तत्र साम्पों वटकत्वं सामान्याभावमित्यवान्वेति तथाच तादृशविशेष्यवाभावघटको रोमाः स সামান্থাৰ হব যিনি মুন্না।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy