________________
_ शब्दाख्यनुरोषखड़े योग्यतावादः।
२४
प्रकृतसंसर्ग अन्यत्र सिदस्य बाधकप्रमाणस्याभाका प्रकृतसंसर्गस्य प्रथममप्रतीतेः अयोग्यापि तस्स
मिश्चतौत्यादौ योग्यव्यवहारव्याघातादित्यर्थः । मामान्याभावस्तु(९) 'नापौतरेत्यादिना अंग्रे निराकार्य इति मासङ्गतिः। ‘प्रचारसंसर्ग इति नदीयाकतसंसर्गऽन्यत्र प्रमिद्धायास्तवृत्तित्वाभावप्रमाथा प्रभावस्तच तद्योग्य नेत्यर्थः, 'प्रकृतसंसर्गम्येति, तदौयप्रकृतसंभर्गस्य तदीयप्रकृतसंसर्गत्वरूपेण शाब्दबोधात्यागप्रतोते रित्यर्थः, गदौय कृतसंमर्गवं हि तनिष्ठतदौथसंसर्गत्वं गाब्दबोधात्पूर्वञ्च एकपदार्थनिष्टतया मा परपदार्थमंसर्गम्य भानमिति भावः । ननु प्रकृतत्वमन्वयितावदकलमतो नायं दोष इत्यत आह, 'अयोग्ये पोति अन्धनिष्ठनाशप्रमाव्यतरमावमादाबायोग्येऽपि तत्सत्त्वाचेत्राः, एतम विशेषाभावाभिप्रायेण, मामान्याभावमा अपि त्यादिना पये निराकरणीयः ।
----- . . ....... .. - ... (१) मनु प्रमाविशेष्यत्वौतिशेषाभावात्मक योग्यताभिप्राय निमाकरणामता प्रस्तुतस्यापि सामान्यामा वम्य नराकर मानभिधानं, अभिधामञ्च प्रकारान्तराभावनिराकरणम्य इत्यरातिरित्येव न यतस्तम्यापि वक्तववादित्या', 'सामान्याभावमिपति ! म नाम्य वक्तव्यत्वात् तत्राभिधानमत्र तु न कुत इति वाणं। सर तदक्तेः सन्दर्भ विपोषायातत्त्वात् खतन्वेच्छाधीनत्वाच्च । वस्तुतोच तादृपा विशेष्यतायाः मामान्याभावो विवक्षीयस्त वायोग्ये योग्ये ध न कोऽपि दोषः कथमत्रान्यथाभिधाय तत्र व्याघातदोषकथनमित्यमातिमिति चेत्, म, सामान्याभावस्थापि निराकरणीयत्वादिन्याच सामान्याभावम्विति ।