SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ सचिन्तामणी . मिते घटोऽस्तौतिवाक्यात्तनिश्चयेऽप्यन्वयज्ञानानुदयाच। नापि बाधकप्रमाणाभावः, अन्यत्र यदाधकं तदभावस्यायोग्येऽपि सत्वात् । नापि प्रकृतसंसर्गबाधकस्याभावा, प्रतियोगिसिद्ध्यमिडिव्याघातात् । न च शामस्थ व्यतिरेके एतदभावजाने का शाब्दबोधाभावस्थ अनुभवमित्वाभावादिति भावः(१।। 'वाधकप्रमाणेति तच तत्समभावप्रमाविम्यवाभावातत्र नद्योग्य ते त्यर्थः, एतम्या ज्ञानं शाब्दधौहेतरिति न गान्धमानुपपत्तिः, बाधनिमयदशाया व नेतज्ज्ञानमभाव दति बाधनियादशायां न प्राब्दबोधातिप्रसङ्ग इत्य . भिमागः । केरलाम्वयिन्यप्रसिद्धितादवमध्यन स्वयमेव वध्यतइति न भन्दर्भविरोधः विमलामावाभिप्रायेण दोषमाइ, 'श्रयदेति, 'अन्यत्र यहबाधक' अन्यनिष्टं यह झिकर गवादि समगीभावप्रमाविशेष्यत्वं तदभावस्य मेकादावपि मत्त्वा दित्यर्थः, नथाशतिमङ्गइति भावः । 'नापि तेति तनिष्टं यत्तत्पमर्गाभावप्रमाविशेष तस्य साभावमात्र तशोग्यतेत्यर्थ, एवञ्च बहिना मिन्नतोत्यादौ मेकादिनिष्ठं यशिकारणत्वादिसमभावप्रमाविशेष्यत्वं तदभावस्थ मेकादायसवानातिप्रसङ्ग इति भावः । 'व्याघातादिति(२) पयमा (१) तपाच मान्धय-व्यतिरेक इति भावः । (२) प्रयपारणकत्वसंसर्गामावकारकप्रमाविशेष्यत्वं यदि च सेकादि- . नियं तदा म तदभावः, यदि च तत्र नास्येव तादृशविशेष्यत्वं तदा सेकादिनिष्ठतादृशविशेष्यत्वरयालोकतया तदभावस्याप्यसिझिरतो याधातादित्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy