SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शब्दावतुरीयखड़े तात्पर्य्यवादः । .प्रमाणजन्यानुमित्यादिविषयार्थवतया प्रमभवापनेव। अथ दितीयप्रमाणपदमभाधारणप्रामाणपरं तेनात्म-मनःप्रभृतिप्रमाणमादाय मासम्भवः, प्रमित्यविषयार्थकत्याच प्रगिनिश्च उभयवादिमिद्धत्वेन स्त्रन्यज्ञानमामामाकारत्वेन च विशेषणीया, स्वपदमन्यत्वप्रतियोगिवाक्यपरं तेन श्रवणअन्योपनौतभानमादाय नाव्याप्तिः, म वा प्रात्मा इच्छातानात्मवादित्याद्यनुमितिविषययत्किञ्चिदर्थ के स्वर्गकामोचओतेत्यादिवेदेऽव्याग्निः, न वा अभिधेयं प्रमेयात् अभिधेयत्वादित्यादिमामान्यप्रत्याभत्तिजमानमूलकानुमितिविषयार्थकत्वान (१) अस. भवः । न च तथामत्यदृष्टस्य जन्यमात्र हेतुनया चक्षुरादेन्यप्रमाणमात्रस्यैवादृष्टद्वारा विधिवाक्यमूलकत्वेम श्रवणस्यैव शब्दमस्तकप्रमाणातिरिकासाधारणाप्रमाणलात् श्रवणायोग्यार्थकदुष्टार्थकभारनादावतियाण्यापत्तिरिति वाच्यं । अदृष्टाद्वारकमब्दमूलकखस्य विवक्षितत्वेन चक्षुरादेरपि तादृशप्रमाणातिरिकामाधारणामाणतथा ননসনিশিৰিয়াল নম্বানিন্যাধিৰিা, গাৱাৰशब्दमूलकप्रमाणश्च विशेषपाज्ञानादिविधया शब्दजन्यपदार्थापस्थिनिवाक्यानुभवप्रयोभ्यानुमामव्यकिरेत प्रमिद्धा । म वं भेादिक शब्दजनकमित्यादिदृष्टार्थके भारतादौ नामवेद पातिव्याप्तिः অম্বালানিবিহ্মনামগন্ধসানিবিহ্মাম্বাঘৰ সাফল (१) सामान्यलक्षणान्यानुभानजन्यानुमितिविषयार्थकवादित्यर्थः, प्रद मूलकात्वव्यावर्तनाय सामान्य लक्षणाअन्येति अभिधेयत्वप्रमेयत्वादिसामान्य सामन्येवर्धः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy