________________
३५२
. तत्त्वचिन्तामऔ .
न्यस्वजन्यज्ञानममानाकारतदर्थविषयकोभयवादिमिप्रमिलेरप्रमिहे, शब्दस्य च चक्षुराद्ययोग्यत्वा -देश्च श्रवणायोग्यत्वात् ममाप्रमतेश्च साधारणत्वात् अनुमानादेविशेषणशामविधया शब्दचामजन्यलेनादृष्टाद्वारकशब्दमूलकत्वादिति वायं । शब्दमूलकत्वपदेन शब्दवृत्तिजामप्रयोज्यताविशेषस्य विवक्षितत्वात् तथाचानुमानजन्यप्रमितिविषयार्थकत्वादेव न तत्रातिव्याप्तिरिति चेत् । न । नादृशप्रमाणातिरिकामाधारणप्रमाणेन वेदनिष्ठाकाक्षादिज्ञानेन वेदार्थस्य शाब्दबोधजननादमम्मवापत्तेः, पाकासादिज्ञानग्याकाङ्गादिस्लिङ्गकानुमितिकरणत्वेन विनश्यदवस्थतया धारावाहिकहितीयशाब्दबोधकारणत्वेन 'चामाधारणप्रमाणत्वात्, शाब्दबोधान्यत्वेन प्रमिति विशेषणे शब्दज्ञानातिरिक्तन्यस्य वैयर्यप्रसङ्गात् । अथ यन्जन्यस्वজন্মানধান্ধাবলম্বনা স্বামহানিঘৰৰ স্বटादारकशब्दज्ञानजन्यज्ञानप्रयोज्यं तत्त्वं शब्दोपजीविप्रमाणत्वं, स्वपदमन्यत्वप्रतियोगिवाक्यपर, खजन्यज्ञानसमानाकारत्खन्न स्वजन्यज्ञानं यत्र यत्र येन येन रूपेण यद्यविषयौकरोति तत्र तत्र तेम तेन रूपेण तत्तदवगाहित्वं, इत्थञ्च मनमोऽपि म वेदस्यले तदतिरिकप्रमाणत्वं मनमा वेदार्थगोचरानुभवजन नेऽवश्यं माचात्परम्परया प्रतिपरम्परया वा वेदजानजन्यवेदार्थज्ञानापेक्षणात्, एवं वेदनिष्ठाकाशदिशाममपि न तदतिरिकप्रमाणं तेनापि वेदार्थगोचरशाब्दबोधजमनेऽवश्यं शब्दज्ञानजन्यपदार्थापस्थितेरपेक्षणत् एवं क्रमेणात्ममनोयोगशरीरादेरपि न वेदस्थले तदतिरिकप्रमाणलं, लौकिकवाक्य-दृष्टार्थकभारतादिस्यले खौकिकवाक्य-भारतादिजानं तन्जन्य