________________
सालचिन्तामखौ .
बेदस्य सत्यतया कथं तवातिव्याप्तिरिति वा । परेशय वेदवानभ्युपगमेन तस्यालयबादन्यथा नत्र मायाप्रतीकाभावेनाव्यायाधत: नथ वेदलाभावेऽपि पुराण-वेदव्यास्थानादेरिवाथयनिषेधोकारनिकः द्रादीनां ।
यत्तु गेहे घटोस्तोत्यादिप्रत्यक्षजन्ये गेहे घटोऽस्तीत्यादिलौकिकवाक्येऽतियाप्तिवारणाय सत्यनमिति, तब, पक्ष्यमणयुक्त्या अदृष्टजनकाध्ययनविषयत्वे भतीत्यनेनापि विशेषणैयतया तातिव्याप्तिविरहात्।
प्रमित्यविषयार्थकत्वमानोकावसम्भव इनि जन्यान्न पमितिविशेपणं, आन्दोपत्रीव्यतिरिकत्वमात्रस्य प्रमाणविशेषणत्वेऽप्यसम्भवः शब्दोपौयतिरिक्षन प्रमाणेन वेदाधात्मकशब्देन वेदार्थस्य प्रमापादतः शब्दानिरिकत्वमपि प्रमाणविशेषणं, शब्दपदश्च शब्दज्ञानपरं, अन्यथा प्राब्द-सदुपजीव्यतिरिक्तप्रमाणेम वेदाद्याताकभब्दज्ञानेन वेदार्थस्य प्रमाणादसम्भवतादवस्यात् शब्दस्य . चाप्रमाणत्वाच तमादाया
মঃ, অনানিৰিালনাৰীক্ষাৰঘৰৰ মানালিৰিাप्रमाणेनानुमानेन वेदार्थस्य प्रमापणदतस्तदुभयातिरिक्तत्वमुपात, रत्वञ्चानुमानेन साध्यादिप्रमियर्थ वेदस्यापेक्षणाबासम्भवः । नन्वत्र । भब्दोगमौबित्वं न शब्दअन्यत्वं व्याप्तिज्ञानादेरप्यतथालेनासम्भवापतः। नापि तन्मुलकावं, तथापि चक्षुरादेदीपदानादिप्रवृत्यादिमूलकाइष्टदारा विधिवाक्यमूलकतया तम्बन्धोपनौतभानमादाथासम्भवाभाबेऽपि अवरेडियजन्योपनौतभानविषयार्थकत्वादव्यायापत्ते श्रवणस्य नित्यतथा अदृष्टदारापि शब्दामूलकत्वात् प्राम-मन:प्रतिनित्य