________________
शब्दाख्य तुरीयखण्डे तात्पर्य्यवादः ।
त्वयोर्भेदस्य लोकसिङ्घत्वात् सवक्तृकत्वं साध्यमिति निरस्तं । नापि सजातीयोच्चारणानपेक्षोच्चारणं पौरु षेयत्वं पद्यमान वेदे बाधात् भारते व्यभिचाराच्च । उच्यते, शब्द- तदुपजौविप्रमाणातिरिक्तप्रमाणजन्य
३४६
वक्तृत्वमिति भाव: । 'भेदस्य लोकसिद्धलादिति, तयाच नाध्यापाकेन मिसाधनं तस्य वक्तृत्वाभावादिति भावः । 'सजातीयति मजातौयस्य यदुच्चारणं ज्ञानं तदनपेचं तदप्रयोज्यं यदुच्चारणं कष्टाचभिघातजन्यत्वमित्यर्थः, पूर्वं तादृशप्रयत्नजन्यत्वं माध्यमिह च तादृश कण्ठाद्यभिघातजन्यत्वमिति भेदान पौनरु, माजात्यमानुप विवचितं, प्रयोज्यत्वञ्च स्वत्रन्यवाक्यार्थज्ञान-तदिच्छादिद्वारा पूर्वीकक्रमेण बोध्यं पचमानदेद इति पचताच्छेदकसामानाधिकरण्येन माध्यमिद्धेरुद्देश्यत्वे च यत्रास्मदादीनां वेदममानानुपूर्वीकं वाक्यं करणापाटवादिना देववश सम्पन्नं तत्रांशत: मिद्धमाधनमिति भावः । किं वेदत्वमिति पचतावच्छेदकप्रये ममापते, 'शब्देति शब्दातिरिकं शब्दोपजीविप्रमाणतिरिक्रञ्च यत्प्रमाणं तज्जन्यप्रमितिविषयार्थकोयस्तदन्यत्वे मति मदजन्यवाक्यार्थज्ञानेनाजन्योयः प्रमाणशब्दस्तत्वमित्यर्थः तथाचेदमेव पचतावच्छेदकमिति भावः । श्रच व्यामादिचाचुषादिप्रत्यचजन्ये दृष्टार्थकभारतादौ दृष्टार्थका युर्वेदादी चातिव्याप्तिवारणाय मत्यन्तं, इत्थञ्च तदुभयातिरिकं प्रमाणं चतुरादिरेव तज्जन्यप्रमिति विषयार्थकतया तयोर्नातिव्याप्तिः । न च दृष्टार्थक