SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २०६ Sarafanat अतएव एवानुचारितोऽपि मौमिश्लोकः पौरुषेय इति चेत् । न । अर्थज्ञानवताध्यापकेन सिसाधनात्, अन्यथा पद्यमान वेद - भारताभ्यां व्यभिचारात् । वेदत्वं स्वतन्त्र पुरुषप्रणीतवृत्ति वाक्यहंत्तिधर्म्मत्वात् भारतत्ववदिति निरस्तं । स्वतन्त्रप्रणौतत्वं हि वाक्यार्थगोश्वर यथार्थज्ञानचिख्यापयिषयोच्चारणं तथाच तथाविधाध्यापकेन सिद्धसाधनं । एतेन वक्तृत्वानुवक्तृ * 'श्रतएवेति उच्चरितत्वमुपेच्य प्रतिसन्धीयमानत्वोपादनादेवेत्यर्थः । ननु सजातीयो चारणानपेचत्वरूपेण स्वातन्त्र्येण प्रतीतका विशेषपौयेत्यत श्रह, 'अन्यथेति स्वातन्त्र्यविशेषणप्रजेपे इत्यर्थः, 'पयमानवेदेति, इदञ्च पचसमेऽपि व्यभिचारस्य मन्दिग्धानैकान्तिकतया दोषत्वनये, 'अतएव' सिद्वेभाधन- व्यभिचाराभ्यासेव. 'वाक्येति योग्यता विशिष्टवाक्येत्यर्थः ( ), तेन माध्यस्य यथार्थवत्वेऽप्ययोग्यवाक्यवृत्तिधर्मो न व्यभिचार: । 'चिख्यापयिषया' जननेच्छया, (१) ' तथाविधेति श्रर्थज्ञानवतेत्यर्थः, उतरूपेण स्वातन्त्र्येणेच्छाविशेषणे तु पद्यमानवेदादिष्टत्तितदेदव्यक्तिवादी, व्यभिचार इति भावः । एतेमेति पश्द्यमानबेद-भारतयोर्व्यभिचारेणेत्यर्थः, “वत्वानुतत्वयोरिति सजातीयध्वंसाव्याप्योच्चारणकर्तृत्वं वत्वं तयाप्योच्चारण कर्तव्यमनु '' (१). योग्यता दिघटितवाक्येत्यर्थ इति ख० । (९) वाक्यार्थज्ञानजननेच्छ्येति क० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy