SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरोपखडे तात्पर्य्यवादः। रुषप्रणीतभातीयत्वं यदि साध्यते तदाद्यभारते समतौ च वाक्यत्वमनैकान्तिकं, न हि तज्जातीयं स्वतनवपुरुषप्रणीतमस्ति। अथ स्वतन्त्रकृतसजातीयं स्वतन्त्र पुरुषप्रणीतमिति साध्यमैनिधारितविशेष) जौदी क्वचिदस्तीति पदिति चेत् । न । पयमानभारते व्यभिपारात्। अवार्थ प्रतीत्य तदर्थपरतया प्रतिसन्धीयमानपदवं पौरुषेयत्वं तस्य प्रथममावश्यकत्वात्, अतचेति प्राद्यस्मृती चेत्यर्थः, न हि तन्मानीयमिति, नत्पर्धमिति शेषः, • तथाच तन्नानीयवस्य भेदघटितवान् प्रत्ययस्य पातीतार्थकवाय भिचार रति भावः। ननु वेदातीय पक्षः स्वतन्त्रपुरुषप्रणीताल माध्यं पक्षतावच्छेदकमाभानाधिकर गयेन च माध्यमिद्धिरुदेस्या प्रत. पद्यमानवेदे नांगतोबाध इत्याशइते, 'अयेति, स्वतन्त्रशतमातीमिति वेदमनातौथभित्यर्थः, 'इति माध्यमिति इति परतावछेदकमामामाधिकरण्येनानुयमित्यर्थः । ननु मर्गाधकासोनोवेदः पक्ष इदानीम्ततनोवा, श्राचे प्रात्रयामिद्भिः परमे बाध इत्यतउक्र 'अनिर्धारितविशेषमिति अभियौलतपनिठविशेष मित्धर्चः, वेदखेनेव- पक्षत्वादिति भावः । अत्र ६ माधनक्रियाविशेषणात्यात् द्वितीया, 'पद्यमानेति, अंशतोबाधाभावेऽपि व्यभिचार इति भावः । 'अथेति, 'अर्थ प्रतीत्येति स्वरूपकथनं, 'तदर्थपरतयंति स्वार्थप्रतीनौपयेत्यर्थः, 'तस्येति स्वार्थप्रतीतौछारूपस्य तत्पर त्वस्येत्यर्थः, (१) इत्यनिर्धारितविशेष साध्यमिति क°, ह°, ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy