________________
AR1
सत्यधिशाम 'भारतयोलदभावान् । सजातीयः स्वतन्त्र पुरुषप्रणीतप्रति चेत्, ताई पद्यमानभारत व्यासस्य न ममेति कवं स्यान, स्वातन्त्र्यच यधुशारणव्यक्तौ तदा ममा प्युचारणसामान्ये न व्यासस्यापि। किञ्च स्वतन्त्रपुअग्रेतनेन म पौनसतो, ‘पयमानेति, तथाचांगतोबाध-व्यभिचाराविति भावः । 'तजातीय इति, तथाच स्वतन्त्रपुरुक्षपणतजातीयत्वं माध्यमिति भावः । 'नौति पयमानभारतमा स्वतन्त्रपुरुषाशैतजातीयवं वदता तत् स्वतन्त्र पुरुषप्रणीतं न भवतीत्युक्तं भवति, तथाच पयमानभारतं व्यासस्येति व्यवहारो न स्यात् तदीयलयबशारं प्रति सजातीयोच्चारणानपेक्षतदीयप्रयत्नजन्यत्वस्य मियामकत्वात् अथार) साक्षात्परम्परया नदीयप्रयत्नप्रयोज्यत्वमेव नदीयत्व्यवहारनियामकं तदा न ममेति व्यवहारः कथं स्थादित्यर्थः । भाजात्थं नाफिलेन विवक्षितं शब्दत्वेन वेति विकल्प्य दूषणान्नरमाइ, 'सातव्यथेति बातम्ध्यघटकमाणात्यनिरूपकत्ववेत्यर्थः, 'उच्चारणकाविति मयाक्तित्वे इत्यर्थः, “ममापौति ममापि वेदानुकूलथनः पजातीयोचारणानपेक्ष इत्यर्थः, तथाचास्मदादिप्रयबमादाय सिद्धभाधनमिनि भाषः। 'उच्चारणमामान्य इति शब्दले इत्यर्थः, न बासस्थापौति न व्यामस्थापि भारतानुकूलप्रयामः सजातीयोचारणामपेक्षवेदोहारणसापेक्षवादित्यर्थः, तथाच यभिचार रति भावः। मनु सावायमानुपूर्ध्या विवचितमित्यरुचेराइ, 'विधेति, 'मतौ
(१) बघेन्यस्य पदोवः।