________________
शब्दाख्यतुरीयखण्डे तात्पर्य्यवादः ।
૦૫
महाजनानां बेदाकारानुगतव्यवहारात् वेदत्वं जातिः, देवदतौयत्वाद्यनुमापकशब्दटत्तिजातिभिः सङ्करप्रसङ्गात् । किश्च पौरुषेयत्वं न तदर्थधौजन्यत्वं तदुच्चारणधौप्रभवत्वं वा अध्यापक- तदुभयधौजन्यत्वेन सिवसाधनात् । नाप्युञ्चारणस्य सादित्वं प्रत्युच्चारणस्य • सादित्वात् । नापि स्वतन्त्र पुरुष प्रणीतत्वं, पद्यमान वेद
भावात्, तत्तत्विस्य विशेष्यतावच्छेदकत्वेऽपि विशेष्यतावच्छेदकधर्मभेदेन विशेष्यताभेदादिति भावः । ननु तादृशप्रतिपत्तिविशेष्यतावेनानुगम इत्यत श्राह 'भारतेति, 'देवदत्तीयत्वाद्येति, इदमापाततः तादृशजातीनां कार्य्यतावच्छेदकतया ननावेऽपि चतिविरहात् । वस्तुतस्तु वेदवं जातिः प्रत्येकवर्णपरिममाप्ता व्यामज्यवृत्तिव श्राद्ये प्रत्येक वग्रहेऽपि तत्प्रत्यचापत्तेः । न च पूर्वप्रवनुभवसंस्कार महकते न्द्रियवेद्या चरमवृत्तिरिति वाच्यं । चरमवर्णातिरिक्रमक लवर्णऽपि तद्ग्रहात्कलादिना साङ्कर्य्यम्य दुबरलाच | न च त्व खत्वादिव्याप्यं नामेति वाच्यं । श्रनुगतत्वानुपपत्तेः । न द्वितीय:, जातेरतथात्वादित्येव तन्वं । साध्यं विकल्पयति, 'किचेति, 'तदर्थेति वेदार्थस्ययेः, तदुच्चारणेति वेदानुपूब्ब विशेषेत्यर्थः, 'सादित्वमिति तथाच माधुच्चारणजन्यत्वं माध्यमित्यर्थः, 'सादिम्ब' प्रागभावप्रतियोगित्वं, उच्चारणं कण्ठाद्यभिघात 'प्रत्युच्चारणयेति उच्चारणभात्रस्यैवेत्यर्थः तथाच मिद्धमाधनमिति भावः । 'स्वतन्त्रेति जातोयोचारणानपेचवप्रथम जन्यत्वमित्यर्थः, अतः 'नापीत्यादिना
44
"
"
-