SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३४० चिन्तामणौ स्मृति - भारतादेरपि तथात्वात् । नापि सन्दिग्धकर्तृकवाक्यं वादिनोर्निश्चयात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थस्य संशय इति चेत्, तर्ह्यनुमानाभ्यां तस्य संशयो - मध्यस्थसंशयप्रश्नानन्तरष्वानुमानमित्यन्धोन्याश्रयः । नामि विवादाध्यासितं वाक्यं, अनुगतध विना विवादस्याप्यभावात् भारतादावपि तत्सम्भवाच । नापि मभ्युपेत्येदं तथाच स्वम्हपासिद्धेश्शेत्येवार्थ: । 'स्वर्गकामा दौति शब्दतदुपजीविप्रमाणतिरिक्रप्रमाणजन्यममित्य विषयार्थक वाकामित्यर्थः । 'सन्दिग्धेति सन्दिग्धपौरुषेयलकेत्यर्थः, 'निश्रयात् अन्यतरकोटिनिश्चयात्, 'वाचनुमानयोरिति पौरुषेयत्वापीषयत्वसाधकवाद्यनुमानयोरित्यर्थः, 'तुल्यत्वेनेति श्रप्रामाखमंशयादिति शेषः, 'मध्यस्थस्य संशय दूति तज्जन्यकोटियस्मृत्या मध्यस्थस्य मानसः संशय इत्यर्थः, 'अनुमानाभ्यामिति कोटिद्वयस्मृत्येति शेष:, 'संशयप्रश्नानन्तरमिति प्रश्नोत्त्रेयसंशयानन्तरमित्यर्थः, पचतावच्छेदकज्ञानं विमा श्रनुमानासम्भवादिति भावः । ददमुपलचणं भारतादावपि (१) कदाचित् तादृशसंशयसम्भवेनांशतः सिद्धसाधनापत्तिरित्यपि बोध्यं । 'विवा देति मौमांसकानामपौरुषेयत्वप्रतिपत्तिविशेय्यवमित्यर्थः, 'अनुगत - धर्मं विनेति श्रनुगतधों विशेष्यतावच्छेदकं विनेत्यर्थः, 'विवादस्प्रेति 'अपौरुषेयत्वप्रतिपत्तिविशेष्यत्वस्यापीत्यर्य:, 'श्रभावात्' श्रनुगतला (१) तावतापौति ग० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy