________________
शब्दाख्ययखण्ड़े तात्पर्य्यवादः ।
मकत्वात् अन्यथा पठ्यमान वेदात्तवाप्येर्थधीनं स्यात् ईश्वराप्रयोतत्वात् । अथ वेदः पौरुषेयः वाक्यत्वात् भारतादिवत् इति चेत्, को वेदः, श्रनुगतधर्म्माभावेन तस्य शाखासु नामार्थत्वात्, तथाहि न मुख्यवेदपदप्रयोगविषयोवेदः मुख्यार्थकथनात् । नापि शाखासमुदायः, तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेश्र । नापि स्वर्गकामादिवाक्यं,
भूतत्रेदे, 'पद्यमामवेदादिति शुक- मूर्खादिपद्यमानवेदादित्यर्थः, 'तव' नैयायिकस्य । ननु मम ईश्वरीयवाक्यार्थप्रतीती कामादाय तत्रोपपतिरित्यत श्राह 'ईश्वरेति, प्रतिपुरुषं वाक्यभेदादिति भावः । उच्चारणस्य स्वातन्त्र्ये मिद्धे सिद्धमेव तात्पर्यस्यापि स्वातव्यं स्वतन्त्रोचारणव्यतिमूलभूतवाक्यार्थप्रतीतीच्छा व्यक्तेरेव स्वतन्त्रत्वादित्यभिप्रेत्योच्चारणस्य स्वातन्त्र्यमेव साधयितुं शङ्कते, 'अथेति 'कोवेद:' किं वेदत्वं, 'मुख्येति, 'प्रयोग' वृत्तिः तथाच मुख्या या वेदपदस्तिदाश्रय इत्यर्थः वेदपदयत्वमिति तु फलितार्थः, शक्यतावच्छेदकज्ञानं विना शक्य क्रिज्ञानं न मम्भवतीत्यभिप्रायेणाच 'मुख्यार्थेति श्रनुगतशक्यतावच्छेदकज्ञानाभावादित्यर्थः, । 'नापति, सण 'वेद इत्यनुषज्यते, 'भस्येति, वेदेकदेशस्य शाखावादिति भावः । wearनुभवोपधाचकत्वं वाक्यत्वमित्य भिप्रायेष्ण, 'समुदायस्येति, 'श्रप्रतिपादकत्वेन' अम्यानुभवानुपधायकत्वेन, 'श्रमिद्धेवेति श्रनुपarrenaort भागामिवेत्यर्थः, यहा व्यामव्यवृत्त्यधिकरणताकाभाव
"