________________
सत्चचिन्तामणौ
चेत् । न । लिङ्गाभावेनैव शब्दादन्वितज्ञानोपपत्ते
काङ्गादिमच्छब्दत्वेन कारणता गौरवात् । शब्दस्य लिङ्गत्वं सम्भवदपि बालेन न ज्ञातमिति चेत्, सोऽयं बालस्व दोषो न वस्तुन इत्यादि वक्ष्यते। किश्चैव ) लोकवदेऽपि अनुवादकता) स्यात् । एतेन वाक्यार्थतात्पर्य ग्राहकानुमानात् तान्यावच्छेदकतया तदप
शाप्तिविभिटपज्ञधर्मत्वं । 'शाकाहोदौति, वालोन कारण तामात्रय यहासोपणौव्यविरोध दति भावः । नियमिति, रसारितलसम्वधेनेति घोषः। 'भोऽयमिति बालकेन तन्य निहलमा हौतमेतातैद न राम्य लिङ्गतया जनताहानि रेवार्थ: : '
किमिति, 'एवं' आलोक्रत्वादिज्ञानस्य शाब्दियौहेतुचे, 'वंदेपोति, प्राप्तीकत्वादिघटकतया तत्रापि तत्यः तत्पदार्थयत्तस्य प्रथम मिद्धेरिन भावः । पूर्वानन्यै वायभुपमहार इति न पौनसत्य, प्राप्तीकत्व भिप्रायेणेद मिति न पौनत्यमित्यापि कश्चित्, एक वेगेषिकदूषणं प्राभाकरमत एव स्थानास्माकमित्याशाशेन उङ्गलमपि दुघणं पुनगद्धरनाह 'एतेनेप्ति, ६ वाक्यार्यतात्ययंति प्रकृतवाक्यार्थयथार्यतात्पर्येत्यर्थः, 'अवच्छेदकतयेति घटकायेत्यर्थः, 'तदुपजी विन इति (१) सिङ्गाभावादेवेति क०। (१) न तु बस्तन इति वन्यत इति का । (२) किश्वमपीति ख० ( अनुवादकतैवेति ख० । . (1) कारणमात्रस्य ग्रहादिति भाव इति ख, ग । (६) एवजेत्यादिः एतेनेती यन्तः पाठः ख०, १० पुस्तक नये नास्ति !