________________
· शब्दाख्यतुरीयखा शब्दाप्रामाण्यवादः ।
१५१
जीविनोऽनुमानात् स्वातन्त्र्येण वाक्यार्थसिर्न शब्दः प्रमाणमिति () वैशेषिकमतमपास्तं । यथार्थतात्यर्थ
यथार्थतात्पर्य्यानुमानोपनौविन इत्थर्क, 'अनुमानादिति कर्मलं घटवत् स्व विशेष्यक- घटप्रकारकयथार्थप्रतीतीच्छयोच्चरितपदस्मारिसत्रे) घटवत् खमतीतौ च्छयोच्च रितपदस्मारितत्वाहा घटट्टशिकरणत्वादिवदित्यादिक्रमेणानुमानादित्यर्थः शाब्दमामय्यपेचया अनुमितिसामय्या बलवत्त्वात् मिद्धेातुमितिप्रतिबन्धकले मानाभावादिति भावः । 'खातच्येण' तात्पर्य्याघटकतया, 'वाक्यार्थमिद्धेरिति सर्वत्र शाब्दबोधात् पृवें तत्पदार्थे तत्तत्पदार्थवत्त्वमिरित्यर्थः, शब्द इति लोक- वेदसाधारणं शब्दमात्रमित्यर्थः, प्रमाणमिति न श्रननुवादक इत्यर्थः, 'वैशेषिकमतमिति वैशेषिकदेशमनमित्यर्थः, मोमांसकनये लौकिकशब्दस्वामुवादकलमे तनये. व शब्दमात्रस्य तथात्वमिति मतभेदः ।
केचित्तु 'न शब्द प्रमाणमिति न लौकिकः शब्दोऽननुवादकइत्यर्थः, मौमांकन वज्ञनावच्छेदकतया तदुपजौविसंभर्गा-माना सर्वच प्रथमं वाक्यार्थसिद्धौकिकशब्दस्यानुत्रादकत्वं एतनये च यथार्थतात्पर्य्यावच्छेदकतया तदुपजी विपदार्थपक मर्गानु
ין
(१) न शब्दः पृथक् प्रमाणान्तरमिति ॐ० ।
(९) विशेष्यक घटप्रकारकयथार्थप्रतीतीच्कयोचरितत्वादिति पाठे उच्चfaraurस्य उच्चतमदस्मारितत्वमर्थः, धन्यथा कम्मलरूपार्थे उच्चftaarभावेन खरूपासिद्विप्रसङ्ग इति ।