________________
१५२
सचिन्तामणी
ग्रहस्य वाक्यार्थबोधाहेतुत्वात् । यत्त जायमानकरणे इति,१) नन्न, घंथार्थतात्पर्यकत्वादेः प्रथमं नातुमशक्यत्वेनानुमानस्य बाधितत्वात् व्याप्त्यसिद्धेश्च । न हि व्याप्तिः शब्दशक्तिश्च कारणं, किन्तु तडौ,१२) अतीतेऽनुमिनिदर्शनात् । अपभ्रंशादौ शक्तिभ्रमाद-.
मानादा गर्वत्र प्रथम वाक्यासिद्धलौकिक गब्द म्यानुवादकपमिति मतभेद इत्याहुः ।
'वाक्यार्थबोधेति तत्पदार्थ तत्पदाववज्ञानाभावेन प्रय भर्वत्रामभक्तिया शाब्दबोधारेतुवादित्यर्थः ! 'बाधितलादिति, 'जायमानवघटितधर्मावच्छिन्नमा धकरणलाशया: रूपस्य जातोपयाँ गित्वस्य तवाभावादिति भावः । हेवनारमाह, 'याप्यसिरिति यत्तायामुक्तसामान्यव्याप्तेरभिरेवेत्यर्थः, दुष्टान्ताभावादिति भावः । ननु व्याप्ति-मोरेव व्याप्तिः भिलात आह, न हौत, 'कार' अनुमिनि शाब्दबोधकार गं, तथाच माध्यमानोपयोगौत्यच उपयोगिल कारणतारूपतया पाधन तथ नाति भावः । व्याप्नेरनुमितिधेनुलाभावे युनिमाह, पनौत इति श्रौतेन लिङ्गनेत्यर्थः, अनौते लिङ्गे तन्निधयोगादिरूपव्याप्तेरतीतत्वादिति भावः । शाब्दबोधाडेतत्वे युक्तिभाह, 'अपभ्रंशाहापिति, इदश्च
(१). इत्यादीति क० ( प्रतिति कः ।
(२) किनु नौः काममिति क ।