SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ J. P एदायतु वाले शब्दाप्रामाण्यवादः । १५१ : वयवोधाच । न च सैवोपयुज्यत इति साध्यं, प्रबर्म सदसम्भवात् । तस्मात् यत् अर्थाश्यभिचारित्वेन शाम करणं तत्र व्यभिचारिवैल क्षण्यज्ञानमुपयुज्यते अन्यथा समते, तन्मते. प्रत्यसंसर्गाग्रहात् भाब्दासंसर्गाग्रहस्यैव ना स्वीकारा-. दिति ध्येयं । 'सेवेति, 'एनकारः 'दतिशब्दादनन्तरं योज्यः, 'मा' शतवाक्यार्थयथार्यप्रतीतिपरता, 'उपयुज्यते' ज्ञाननिष्ट शाब्दबोधकारणताया. वियतया अवच्छेदिका, इत्येव सायं' इत्येवानुमेध- , मित्यर्थः, हेतावपि ज्ञानोपयोगित्वं कारणतावच्छेदकमाधारण वाच्यम्, तथाच न माथ-साधन विकलोदृष्टान्त इति भावः । तदसम्भादिति यथार्थतात्पर्यज्ञानासम्भवादिली, तथान तथाभिधानेऽपि बाध एवेति भावः । अनुमाने उपाधिमप्यार, 'तम्मादिति, 'यदिति यड्यभिचारिवलक्षण्यमित्यर्थः, यत्र अमिताविति शेषः, 'अर्थाव्यभिचारित्वेन' अर्थाव्यभिचारिखजानसहकारेण, व्याप्तिज्ञानसहकारेणेति यावत्, 'तत्र' प्रमितो, 'यभिचारित जनजाममिति मयभिचारिवलक्षण्यस्यैत्र ज्ञानमित्यर्थः, व्यभिचारिवैलवण्यत्वेनाभिधानं खरूपकथनं तमेव ज्ञानमुपयुज्यते इत्येव प्रकन, तथाच ज्ञानविषयतया याग्निज्ञानअन्यतत्प्रमितिजमकतावच्छेदकालभुपाधि: पत्र ज्ञाननिष्ठयजानकरणताया:(१). विषयतया अवच्छेदकत्वं तय तज्ज्ञानविषयतया याग्निज्ञानअन्यन अमितिजनकतावच्छेदकावं यथा (१) यत्र शायमानकरलताकथज्ञान करणताया इति क० । 20
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy